________________
॥ विविधपस्योपमसागरोपमस्वरूप ॥ तथोक्तागिदि हेयम् न. १) मायेनं निशिसे पल्ये, वालाग्रः सभवन्ति किम् । नभःप्रदेशा अस्पृष्टा-स्तदुद्धारो पदीरितः॥१२॥ उच्यते संभवन्त्येवा-ऽस्पृष्टास्ते सूक्ष्मभावतः ॥ नभोऽशकानां पालाम-खण्डौघातादृशादपि ॥ १३ ॥ यथा कुष्मांडभरिते, मातुलिंगानि मञ्चके ॥ मान्ति तैश्च भृते धात्री-फलानि बदराण्यपि ॥१४|| तत्रापि मान्ति चणका-दयः सुक्ष्मा यथाक्रमम । एवं वालाप्रपूर्णेऽपि, तत्रास्पृष्टा नभोऽशकाः ॥ १५ ॥ यहा ।। यतो घनेऽपि स्तम्भादौ, शतशो मान्ति कीलकाः॥ ज्ञायतेऽस्पृष्टखांशाना, ततस्तत्रापि संभवः ।। १६ । एवं वालायखण्डौंधे-रत्यन्तनिचितेऽपि हि !! युक्तैव पट्ये खांशाना-मस्पृष्टानां निरूपणा ॥ १७ ॥ एतेषामथ पख्यानां, दशभिः कोटिकोटिभिः ॥ सूक्ष्म सूक्ष्मेक्षेभिः क्षेत्र-सागरोपममीक्षितम् ॥ ॥ १८ ॥ बादरक्षेत्रपक्ष्यांभो-निधिभ्यां सूक्ष्म के इमे ॥ असंख्य गुणमाने स्तः, कालतः पदयसागरे ॥ १९ ॥ क्षेत्रसागरपल्याभ्या-माभ्यां प्रायः प्रयोजनम् ॥ द्रव्यप्रमाणचिन्तायां, दृष्टिवादे क्वचिद्भवेत् ॥ २० ॥ पट्य पस्योपमं चापि, इषिभिः परिभाषितम् ॥ सारं वारिधिपर्यायं, सागर सागरोपमम् ॥२१॥
इषे श्रीगुरुना मुखथी श्रवण करीने पल्योपम अने नेना (जे नामनो परपोपम ते नामवाळा ) सागरोपमनुं प्रमाण कंडक विस्तारयी कहीश. ॥६॥ स्यां पयम उद्धारपल्योषम, बीजो अदापल्पोपम अने त्रीमो क्षेत्रपल्पोपम ए रीते पल्योपय ३ पकारना के. ॥ ६९ ॥ ते पण दरेक सूक्ष्म-भने वादा ए भे. दही बेचे प्रकारना के ( अर्थात् पत्योपम ६ प्रकारना छे. ) अने ए प्रमाणे पणे प्रकारना सागरोपम पण थे वे भेदवाळा जाणा ॥७०॥ ते आ प्रमाणे