________________
(४८ )
| लोकप्रकाशे प्रथमः सर्गः ॥
रेत । निःशेषं निष्ठिते चास्मिन्नद्धापल्यं हि वादरम् ||१९|| एतेषामथ पढयानां दशभिः कोटिकोटिभिः । भवेद्यादरम द्धाख्य, जिनोक्तं सागरोपमम् ॥ १०० ॥ पूर्वरीत्याथ वालाग्रेः, खण्डीभूतैरसंख्यशः । पूर्णात्पल्यात्तथा खण्डं, प्रतिवर्षशतं हरेत् ॥ १॥ कालेन यावता पल्यः स्यान्निर्लेपोऽखिलोऽपि सः । तावान्कालो भवेत्सूक्ष्म - मापल्योपमं किल ॥ २ ॥ एतेषा मथ पल्यानां दशभिः कोटिकोटिभिः ॥ सूक्ष्ममद्धाभिधं ज्ञानसागराः सागरं जगुः ॥ ३ ॥ सूक्ष्माचापल्यवाधिभ्यामाभ्यां मीयन्त आर्हतैः । आयूंषि नारकादोर्ना, कर्मकार्यस्थिती तथा ॥ ४ ॥ एतेषामेव वाधीनां दशभिः कोटिकोटिभिः । उ- ! सर्पिणी भवेदेका, तावत्येवावसर्पिणी ॥ ५ ॥ एकादिसप्तांतघस्त्र - रूढकेशाग्रराशिभिः । भृतादुक्तप्रकारेण, पदयात्पूर्वोक्तमानतः ॥ ६॥ तत्तद्वालाय संस्पृष्ट- खप्रदेशाप कषणे । समये समये तस्मिन् प्राप्ते निःशेषतां तथा ॥ ७ ॥ कालचक्ररसंख्यातेमितं तत्क्षेत्रनामकम् । बादरं जायते पल्यो- पममेवं जिनमतम् ॥ ८ ॥ कोटाकोटयो दशैषां च, बादरक्षेत्रसागरम् । सुबोधतायै सूक्ष्मस्य, कृतमेतन्निरूपणम् ॥ ९ ॥ छिनेर संख्यशः प्राग्वत् केशाः पत्यतो भूतात् । समये समये चैकः, खप्रवेशोSपकयते ॥ ११० ॥ एवं केशांशसंस्पृष्टा - ऽसस्पृष्टा भ्रांशकर्षणात् । सस्मिन्निःशेषिते सूक्ष्मं, क्षेत्रपल्योपमं भवेत् ॥ ११ ॥ यद्ययत्र वालाग्रखंड स्पृष्टास्पृष्टनभः प्रदेश कर्षणेऽधिकृते एककस्थ. ] बालाग्रस्याऽसंख्यभागकरणं नोपयुक्तमुभयथाप्य विशेषात्, त थापि प्रवचनसारोद्धारवृत्त्यादिषु पूर्वप्रन्थेषु तथावर्शनादत्रापि