________________
।। गुणाकार विषयविचारः ॥
(४७)
विशेषकम् ] इदं बादरमुद्धार - पल्योपममुदीरितम् । प्रमाणमस्य संख्याताः । समयाः कथिता जिनैः ॥ ८५ ॥ अस्मि निरूपिते सूक्ष्म, सुबोधमबुधैरपि । अतो निरूपितं नान्य--- स्किचिदस्य प्रयोजनम् ॥ ८६ ॥ एतेषामथ पढ्यानां दशभिः कोटिकोटिभिः ॥ भवेद्वावर मुद्धार-संज्ञकं सागरोपमम् ॥८७॥ अथैकैकस्य पूर्वोक्त-वालाग्रस्य मनीषया ॥ असंख्येयानि खण्डानि, कल्पनीयानि धीधनेः ॥ ८८ ॥ यत्सूक्ष्मं पुद्गलद्रव्यं छद्मस्थश्चक्षुषेक्षते । तदसंख्यांशमानानि तानि स्युद्रव्यमानतः ॥। ८९ ।। सूक्ष्मपनकजीवाङ्गा--ऽवगाढक्षेत्रतोऽधिके । असख्येयगुणे क्षेत्र-गाहन्त इमानि च ॥ ९० ॥ व्याचक्षतेऽथ वृद्धास्तु, मानमेषां बहुश्रुताः । पर्याप्तवाद रक्षोणी-- कायिकांन सम्मितम् ॥ ९१ ॥ समानान्येव सर्वाणि तानि च स्युः परस्परम्। अनन्तप्रादेशिकानि, प्रत्येकमखिलान्यपि ॥ ९२ ॥ ततस्तैः पूर्यते प्राग्वत्, पल्यः पूर्वोक्तमानकः । समये समये चैकं, खण्डमुद्धियते ततः ॥ ९३ ॥ निःशेषं निष्ठिते चास्मिन्, सुक्ष्ममुद्धारपल्यकम | संख्येयवर्षकोटीभिमितमेतदुदाहृतम् ९४ सुसूक्ष्मोद्धारपल्यानां दशभिः कोटिकोटिभिः । सूक्ष्मं भवति चोद्धाराभिधानं सागरोपमम् ॥ ९५ ॥ श्रभ्यां सागरपल्याभ्यां मीयन्ते दोपसागराः । अस्याः सार्द्धदिसागर्याः, समयैः प्रमिता हि ते ॥ ९६ ॥ यद्वैतासु पल्यकोटा - कोटीषु पञ्चविंशतौ । याafa वालखण्डानि । तावन्तो द्वीपसागराः ॥ ९७ ॥ एकादिसप्तान्तदिनोद्गतैः केशाग्रराशिभिः । भृतादुक्तप्रकारेण, पल्पापूर्वी कमानतः ॥ ९८ ॥ प्रतिवर्षशतं खण्ड -मेकमेकं समुद्ध