________________
(४६)
॥ लोकप्रकाशे प्रथमः सर्गः ॥ एतानि चांगुलसस्कानि रोमखण्डानि चतुर्विशतिगुणानि हस्ते, तानि चतुर्गुणानि धनुषि, तानि हिसहस्रगुणानि क्रोशे, एवं क्रमेण समवृत्तपनयोजनपल्यगतो रोमखण्डराशिवति ॥ स चांकतो यथा ॥ त्रयस्त्रिंशत्कोटयः स्युः, सप्त लक्षाणि चोपरि । द्वापष्टिश्च सहस्राणि, शतं च चतुरुत्तरम् ॥ ७४ ।। पतावत्यः कोटिकोटि-कोटाकोटयः स्मृता अथ ॥ चतुर्विशतिलक्षाणि, पञ्चषष्टिः सहस्रकाः ॥ ७५ ॥ पंचविंशाः शनाः षट् च, स्युः कोटाकोटिकोटयः ॥ कोटाकोटीनां च लक्षा, द्विचत्वारिंशदित्यथ ॥ ७६ ॥ एकोनविंशतिरपि, सहस्राणि शता नव । षष्टिश्चोपरि कोटोना, मानमेवे निरूपितम् ॥७७॥ लक्षाणि सप्तनवति--त्रिपञ्चाशत्सहनकाः । षट् शतानि च पस्येऽस्मिन्, स्युः सर्वे रोमखण्डकाः ॥ ७८ ॥ त्रित्रिखाश्वरसा. क्ष्याशावाद्ववक्ष्यधिरसेन्द्रियाः। द्विपञ्चचतुर्येकां-कांकषट्खाकवाजिनः ॥ ७९ ॥ पञ्च त्रीणि च षट् किञ्च, नव खानि त. तः परम् । आदितः पल्परोमांश-राशिसंख्यांकसंग्रहः ॥८॥ अत्रोक्तशेषो विस्तरस्तु उपाध्यायश्रीशान्तिचन्द्रगणिकृतश्रीजम्बूहीपप्रज्ञप्तिवृत्तेरवसेयः (सा०१७)।तथा निविडमाकण्ठं,भ्रियते स यथा हि तत् । नाग्निदहति वालासलिलं च न कोथयेत्॥८१ यथा च चक्रिलैन्येन, तमाकम्य प्रसप्पता । न मनाक्रियते नीच-रेवं निबिडतां गतात् ॥ ८२ ॥ समये समये तस्माद्वालखंडे समुद्भुते । कालेन यावता पल्यः, स भवेनिष्ठितोऽखिलः ॥ ८३ ।। कालस्य तावतः संज्ञा, पल्योपममिति स्मृता । तत्राप्युद्धारमुख्यत्वा-दिदमुद्धारसंज्ञितम् ॥ ८४ ॥ [ त्रिभि