________________
-
॥ श्रीवीरप्रभुदेममाणविरोधशङ्कापरिहारः ॥ (४५) २० वंशनु' (२०४ हाथनु) क्षेत्र, इत्यादिरीते कवायछे ॥६६ ॥ ६७ ॥
॥ इति ३ अगुलादि, योजन, अने रज्जु रामलोक) प्रमाण का ॥ ॥ हवे पत्योपमर्नु तथा सांगरोपमर्नु स्वरूप कहेवाय ॥
मानं पल्योपमस्याथ, तत्सागरोपमस्य च । वक्ष्ये विस्तरतः किंचित, श्रुत्वा श्रीगुरुसन्निधौ ॥ ६८ ॥ आयमुद्धारपल्यं स्या-दद्धापट्यं द्वितीयकम् । तृतीय क्षेत्रपल्य स्था-दिति पट्योपम त्रिधा ॥ ६९ ॥ एकैकं हिप्रकारं स्यात् सुक्ष्मबादरभेदतः। धस्येवं सागरस्या--प्येवं ज्ञेया विभेदता ॥ ७० ॥ उत्सेधांगुलसिद्धक--योजनप्रमितोऽवटः। उण्डत्गयामविष्कंभ-रेष पथ्य इति स्मृतः ॥ ७१ ॥ परिधिस्तस्य वृत्तस्य, योजनत्रितयं भवेत् । एकस्य योजनस्योन- षष्ठभागेन संयुतम् ॥ ७२ ॥ संपूर्य उत्तरकुरु-नृणां शिरसि मुंडिते ॥ दिनैरेकादिसप्तान्तै- रूढकेशाप्रराशिभिः ॥७३॥ क्षेत्रसमासबृहवृत्ति-जबृहोपप्रज्ञप्तिकृत्यभिप्रायोऽयम्. (सा० १२-१३) प्रवचनसारोद्धार ति-संग्रहणीहवृत्योस्तु । __"मुण्डिते शिरमि एकेनाहानाम्यामहोभ्या गावदुत्कर्षनः मप्सभिरहोभिः परूढानि वालाग्राणीत्यादि सामान्यतः कथनादुत्तरकुन्नर. बालाग्राणि नोक्तानीति ज्ञेयम् ॥ (सा० १४-१५)
वीरं जयसेहरक्षेत्रविचारसत्कस्वोपज्ञवृत्तौ तु--
" देवकुरुत्तरकुरूद्भवसप्तदिनजातोरणस्यौत्सेपांगुलप्रमाणे रोम सप्तकृत्वोऽष्टवंडीकरन विंशतिलससप्तमतिसहसकशानद्वापंचाश. त्पमितखण्डभावं प्राप्यते, ताश रोमखण्डरेष पल्यो भियत इत्यादि. रथंतः संप्रदायो दृश्यत इति ज्ञेयम्" ॥ (सा- १६) १ पस्य-कुचाती छे. उपम-उपमा जेने ते पायोपम. २ मागर-समुद्रनी छे, उपम-उपमा जेने ते सागरोपमा