________________
(१२)
॥ लोकप्रकाशे प्रथमः सर्गः ॥
'-'.- -.. ... -..-.छवे प्रसंगथी अने उपयोगी होवाथी भागाकारनो विधि कहेवाय छे ते आ प्रमाणे- अन्त्यादि भाज्य राशिमाथी जेटला गुणो माजक बाद नाय तेटलो भागाकारमा जवाब आयो जाणवो. अने भाज्यराशिमाथी भानक बाद न जवो होय तो जवायने स्थाने शून्य जवाब आये ॥५७ ॥ अने भागक जेम जेम प्राप्त पतो जाय तेय तेम पूर्व अंकने ( भाज्यना अभने ) भागता जQ. जेम ६० ने ६ ए भागता मात्र जवार १० ज आवे. ॥१८॥
॥ अथ प्रकृतम् ॥ पादः स्यादंगुलः षभि-वितस्तिः पादयोई यम् ॥ वितस्तिहितयं हस्तो, द्वौ हस्तौ कुक्षिरुच्यते॥५९।। कुक्षितयेन दंडः स्या-त्तावन्मानं धनुर्भवत् ॥ युगं वा मुसलं वापि, नालिका वा समाः समे ॥६॥ अंगुलेः षण्णवत्यैव, सर्वेऽपि प्रमिता अमी । सहस्त्रहितयेनाथ, क्रोशः स्याद्धनुषामिह ॥ ६१ ॥ चतुष्टयेन क्रोशानां, योजनं तत्पुन स्त्रिधा । औरसेधात्मप्रमाणाख्य-रंगुलैर्जायते पृथक ॥६२ ॥ एवं पादादिमानानां, सर्वेषां त्रिप्रकारताम् । विभाव्य विनियुञ्जीत । स्वस्वस्थाने यथायथम् ।। ६३ ।। प्रमाणांगुलनिष्पन्न-योजनानां प्रमाणतः । असंख्यकोटाकोटीभि-रेका रज्जुः प्रकीर्तिता ॥६॥ स्वयंभूरमणाब्धेर्ये, पूर्वपश्चिमवेदिके। तयोः परातान्तरालं, र. ज्जुमानमिदं भवेत् ॥ ६५ ।। लोकैश्च ॥ यवोदरैरंगुलमष्टसंख्या हस्ताऽगुलः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुभिर्भवतीह दंडः, • | १० अहिभाश्य रकम ६० ने भाजक रकम ६ हे भागतां
६ थी १० गुणी रकम भाग्यमाथी वाप जाय। माटे १० पज जवाब कषाय. अहिं शास्त्रकर्ताप भागाकार संबम्धी
सामान्य विधि वषी छ, ने विशेषविधि ग्रन्थान्तरमा ( लीलावती परेमा ) छे. न्याधी जाणवी. पुन: मागाकारविधि अभ्यासीओने (शाळाभोमा भणता होवाथी) सुगम होयळे माटे ते संबंधि विशेष वर्णन, अत्रे प्रयोजन नथी.