________________
( २८ )
॥ श्रीलोकाशे प्रथमः सर्गः ॥
बाब - कूत्रा - वळाव विगेरे जळायो, नगर- किल्ला - अने घर विगेरे वस्तुओं तथा वस्त्र - पात्र अने आभूषणादि - तेमज शय्या अने शस्त्र विगेरे सर्व कृत्रिम वस्तुओं, तथा इन्द्रियना विषयो ए भर्व निश्रय पोतपोताने बारे * उचित एवा आत्मगुळवडे यथायोग्य मापनु... ४५-४६ ।।
॥ सूचि - प्रतराने घनांगुलनु स्त्ररूप ॥
सा
आत्मौत्सेधप्रमाणाख्यं त्रैधमप्यंगुलं त्रिधा ॥ सूच्यंगुलं च प्रतुर्रा-गुनं चापि धनांगुलम् ॥ ४७ ॥ एकप्रदे शबाहल्य— व्यासैकांगुलदैर्घ्ययुक् ॥ नभःप्रवेशश्रेणिर्या, सूच्यंगुलमुच्यते ॥ ४८ ॥ वस्तुतस्तदसंख्येय- प्रदेशमपि कल्प्यते ॥ प्रदेशत्रय निष्पन्नं सुखावगतये नृणाम् ॥ ४९ ॥ सुखी सूच्यैव गुणिता, भवति प्रतरांगुलम् । नवप्रादेशिकं क - रूप्यं तद्दैर्घ्यव्यासयोः समम ॥५०॥ प्रतरे सूचिगुणिते, सप्तविंशतिखांशकं ॥ देर्ध्यविष्कंभवाहल्यैः, समानं स्याद घनांगुलम || ५१ ॥ उपर्युपरिप्रतरत्रये स्थापिते स्थापना || अर्थ - आत्मगुल - उत्सेधांगुल-अने ममाणगुल ए प्रवरअंगुल - अने धर्नागुल एम ऋण ऋण प्रकारनां ले ॥ आकाश प्रदेश जाडी अने होळी तथा एक अहुल दीर्घ लांची पत्री जे आकाशप्रदेशनी श्रेणी ते सूचीअंगुल कहेवाय || ४८ || वास्तविक रीते जो के ते सूचीअंगुल असंख्य आकाश प्रदेश प्रमाण दीर्घ द्वे नोपण मनुष्योने सुखे समजाववा माटे त्रण प्रदेशात्मक कल्पाय के, ४९ ॥ मूची वढे गुणाकार
अकुल सूचीअडगुल
४७ ॥ त्यां एक
१ स्पर्शेन्द्रियादिनो त्रिषय १ योजन इत्यादि (मेया आत्मगुलैरेव प्रागुक्रोत्रियगोचरा इति इन्द्रियद्वारे कहेल होत्रार्थी )
२ भरतचीने वारे भरतना आत्मांगुल, अने भी धरने बारे श्री वीरमा आत्मशुलवडे तथा जे काळे जे उत्तम पुरुषीथाय तेओना अमांपुरुषले. ३ यथा००० प अणि सूखी अंगुल
"