________________
॥ गुणकारादिगणितविषयविचारः ॥ फरायली सूची (सूची अंगुलनो जे वर्ग ) ते 'प्रतर्रागुल थायछे, अने लगा तपा होळाइमा सरखं एवुले पनरांगुल नत्र आकाश प्रदेशन फल्पाय के ॥ ५० || पुनः मतरने सुचीवडे गुण्ये छते २७ बाकाशप्रदेश प्रमाण तपा रुवाइ होकार अने जाहाइमां सरखु एवं घनागुल होयछे, ॥ ५१॥ ते उपराउपरी त्रण मनरो स्थापनाथी थायछे, ते स्थापना नीचे (स्फुटनोटमां ) दर्शाची के,
तत्र गुणनविधिश्चैवम् ॥ यंकोऽतिमो गुण्यराशे-गुण्यो गुणकराशिना ॥ पुनरुत्सारितेनोपा-त्यादयोऽप्येवमेव च ॥५२॥ उपर्थधश्चादिभात्यो, राश्योगुणकगुण्ययोः ॥ कपाटसंधिवत्स्थाप्यौ, विधिरेवमनेकधा ।। ५३ ॥ स्थानाधिक्येन संस्थाप्यं. गुणिते के फलं च यत् ॥ यथास्थानकमंकानां. कार्या संकलना ततः ॥ ५४॥ अंकस्थानानि चैवं ॥ एकं दशशतसहस्वा-युतलक्षप्रयुतकोटयः कमतः ॥ अबुदमब्जं खर्व, निख
महापद्मशंकवस्तस्मात् ।। ५५ ।। जलधिश्चात्यं मध्यं । परायमितिदशगुणोत्तरं संज्ञाः ॥ इति ॥ अत्रोदाहरणं ॥ पंचव्यक
१ . • ए प्रप्तांगुल
२ घनांगुळनी (उपरा उपरी प्रतर गोठवधारूप) स्थापमा यथाथ स्थापी अशक्य होय छे तोपण प्रणे प्रतरोनी भिन्न स्थापनाथी समजी शकाय के ते
उप्रतर मध्यप्रतर अध:प्रतर आ प्रमाणे- ०००
एत्रण प्रतरने उप
०००
राउपरी स्थापयाथी घांगुल थाय. गुणक गुण्यनी रकमने १२ गुणक प रीते कपाट सधिवन एटले आग
१३५ गुण्य ळना भागमा समणिप आये पत्री रीते स्थापषी पण १२ - १२पादिरी
न स्थापधी. अहिं अनेक प्रकारमा १३. पम पण स्थपाय.
१३