________________
३१) ॥श्रीलोकप्रकाशे तृतीयः सर्गः ( सा० २४४)|| (५८७) तु याचमानस्य, प्रतिषेधात्मिका भवेत् । सप्तमी पृच्छतः कार्य, स्वीयानुमतिदानतः ॥ ९९ ।। कार्य यथाऽऽरभमाणः, कश्चित्कंचन पृच्छति । स प्राहेदं कुरु लघु, ममाप्येतन्मतं सखे ! ॥ १४०० ॥ उपस्थितेषु बहुषु, कार्येषु युगपद्यदि । किमिदानीं करोमीति, कश्चित्कञ्चन पृच्छति ॥१॥ स प्राह सुन्दरं यत्ते, प्रतिभाति विधेहि तत् । भाषाऽनभिगृहीताख्या, सा प्रज्ञप्ता जिनेश्वरैः ॥ २॥ अभिगृहीता तत्रैव, नियतार्थावधारणम् । यथाऽधुनेदं कर्तव्यं, न कर्त्तव्यमिदं पुनः ॥ ३ ॥ अनेकार्थवादिनी तु, भाषा संशयकारिणी । संशयः सि(सैन्धवस्योक्तौ, यथा लवणजिनोः ॥|| व्याकृतातुभवेद्भाषा, प्रकटार्थाभिधायिनी । अव्याकृता गभीरार्थाऽथवाऽव्यक्ताक्षराञ्चिता ॥५॥ आधास्तिस्रो दशविधास्तुर्या द्वादशधा पुनः । द्विचत्वारिंशदित्येवं, भाषाभेदा जिनेः स्मृताः ॥ ६ ॥ स्तोकाः सत्यगिरः शेषास्त्रयोऽसङ्ख्यगुणाः क्रमात् । अभापकाश्चतुभ्योऽपि, स्युरनन्तगुणाधिकाः॥७॥ इति योगाः ॥३१॥
___ अर्थः-वळी जे असल्यामृषा नामनी भाषा छे ते पण विविध प्रकारना अतिशयषाळा जिनेश्वरोए १२ प्रकारनी कही छे, || १३ ॥ (ते आ प्रमाणे-) आमन्त्रणी-आज्ञापनी-याचनी-पृच्छनी-तथा प्रज्ञापनी प्रत्याख्यानी भाषा वळी इच्छानुकूल-अनभिगृहित भाषा नथा वोजी अभिगृहीता-संदेहकारिणी भाषा--तथा व्याकृत अने अव्याकृत भाषा (ए १२ प्रकार छे.) ।।९४-९५॥ ल्य हे देव ! इत्यादि (सम्बोधन वचनो) रहेली (आमंत्रणी) भाषा (१,तुं आ कर इत्यादि वोजी (आज्ञापनी भाषा (२), आ वस्तु, मने आप इत्यादि वीजी (पाचनी ) भाषा (३), अने अजाण्या अ. थनी मेरणावाळी ( अजाणी वात पूछवा रूप ) चोथी ( पृच्छनी) भाषा(४) के. ॥ ९६ ॥ अने विनयवान् शिष्यने जे उपदेश अपाय जेम के -" हिंसाथी निवृत्त ययेला माणीयो दीर्घ आयुष्यवाळा थाय छे" ने पांचमी (प्रज्ञापनी) भाषा [4]