________________
(३४) ॥ लोकमकाशं प्रथमः सर्गः ॥ ॥ कया अंगुलवडे कया पदार्थों मापंवा? ते कहे .
औत्सेधांगुलमानेन, ज्ञेयं सर्वांगिनां वपुः 1 प्रमाणांगुलमानेन, नगपृथ्व्यादि शाश्वतम् ॥४२॥ तत्रापि || तस्यांगुलस्य दैयेण, मीयते वसुधादिकम् । इत्याहुः केचिदन्ये च, तरक्षेत्रगुणितेन वै ॥ ४३ ॥ तद्विष्कभेण केऽप्यन्ये, पक्षेवतेषु च त्रिषु । ईष्टे प्रामाणिक पक्ष, निश्चेतुं जगदीश्वरः ।। ४४ ॥
॥ अत्र प्रथमपक्षे एकस्मिन् योजने उत्सेधांगुलनिष्यन्नानि चवारि योजनशतानि भवन्ति, द्वितीयपक्षे सहस्र, तृतीये दशक्रोशा भवन्ति । परं श्रीअनुयोगहारचूर्णी तृतीय एव पक्ष आहतो दृश्यते । तथा च तद्ग्रन्थः ।। जे च प्रमाणंगुलाओ, पुढवाइप्पमाणा आणिज्जति । से अपमाणगुलविकांव-भेणं आणेगव्या ण पुण सूहअंगुलेणंति (सा०१०) (यानि च प्रामाणांगुला पृथ्व्यादिप्रमाणान्यानीयन्ते । तानि च प्रमाणांगुलविष्कम्भेणानेसम्पानि न पुनः मूच्वंगुलेनेति ॥१॥)
॥श्रामुनिचन्द्रसूरिकृतांगुलसप्ततिकायामप्युक्तं ।। एथं च खित्तगुणिएण, केइ पगस्स जे पुण मिणति । अन्ने उ सहअंगुल-माणेण न सत्तभणियं ॥ १ ॥ (सा.११) (एतच्च क्षेत्रमुणितेन केचिदेतस्य यत्पुनर्मिन्वन्ति । अन्ये तु सूच्यंगुलमानेन न सूत्रमाणितं तत् ॥ १ ॥ ) ।। अत्र चर्चादिविस्तरः अंगुलसप्ततिकातोऽवसेयः ॥
वापीकूपतडागादि, पुरदुर्गगृहादिकं । वस्त्रपात्रविभूषादि, शय्याशस्त्रादि कृत्रिमम् ॥ ४५ ॥ इंद्रियाणां च विषयाः, सर्व मेयमिदं किल ॥ आत्मांगुलैर्यथामान-मुचितेः स्वस्ववारके॥४६ . ___ अर्ध-उरसेवांगुलना प्रमाणवढे सर्व जीवोना शरीरनी उंचाइ जाणवी अने