________________
(५७८) ॥योगबारे भाषावाग्योगविचारनिरूपणम् ॥ शिर ए सर्व स्वरूप षषनयोगमां कंइपण फेरफार विना विचार. अर्थात् जे [चार] मेद पियार(मनोयोग)ना संबंधमां दर्शाच्या ने (चारे भेद ) अहिं बोलवा वचननोग] ना संबंधमां विचारवा. ॥५०॥ ए प्रमाणे मनोयोग ने वचनयोग प्रत्येक चार चार प्रकारनाळे,तेथी व्यवहार नयनी अपेक्षाए १५ योग थया.॥५१
किमु कश्चिद्विशेषोऽस्ति, भाषावाग्योगयोर्ननु । भाषाधिकारो यत्प्रोक्तः, सूत्रे वाग्योगतः पृथक् ॥ ५२ ॥ अत्रोच्यते ॥ युज्यते इति योगः स्यादिति व्युत्पत्तियोगतः। भाषाप्रव. तको जन्तुयत्नो वाग्योग उच्यते ॥ ५३॥ भाषात्वेनापादिता या, भाषाहद्रव्यसंत(ह)तिः। सा भाषा स्यादतो भेदो, भाषावाग्योगयोः स्फुटः ॥५४॥ तथोक्तमावश्यकबृहवृत्तौ ॥"गिण्हइ य काइएणं निसिरइ तह वाइएण जोगेणं"ति । (गृह्णाति च कायिकेन, निसृजति तथा वाचिकेन योगेन) अत्र कश्चिदाह।। तत्र कायिकेन गृह्णातीत्येतद्युक्तं, तस्यात्मव्यापाररूपत्वात्, निसृजति तु कथं वाचिकेन ?, कोऽयंवा वाग्योग ? इति, किं वागेव व्यापारापन्ना?,आहोश्चित्तद्विसर्गहेतुःकायसंरम्भ इति?, यदि पूर्वो विकल्पः स खल्वयुक्तः,तस्या योगत्वानुपपत्तेः, तथा च न वाक् केवला जीवव्यापारः, तस्याः पुद्गलमात्रपरिणामरूपत्वात्, रसादिवत् , योगश्चात्मनः शरीरवतो व्यापार इति, न च तया भाषा निस्सृज्यते, किंतु सेव निसृज्यत इत्युक्तं, अथ द्वितीयः पक्षः,ततः स कायव्यापार एवेति कृत्वा कायिकेनैव निसृजतीत्यापन्नम, अनिष्टं चैतद्, अत्रोच्यते, न, अभिप्रायापरिज्ञानाद्, इह तनुयोगविशेष एवं वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावात् . ततश्चात्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरंभेण तान्येव मुञ्चति स वाचिक इति, तथा