________________
(५७६) ॥ योगदारे मनोवचोयोगभेदविचारः ॥ (दार दुभयधर्मयुक् । स्यात्तत्सत्यमृषाभिख्य, व्यवहारनयाश्रयात्।४। यथाऽन्यवृक्षमिश्रेषु, बहुष्वशोकशाखिषु । अशोकवनमेवेदमित्यादिपरिचिन्तनम् ॥४३॥ सत्त्वात्कतिपयाशोकतरूणामत्र सत्यता । अन्येषामपि सद्भावाद्भवेदसत्यतापि च ।। १४ ॥ भवेदसत्यमेवेदं, निश्चयापेक्षया पुनः । विकल्पितस्वरूपस्यासद्भावादिह वस्तुनः॥ ४५ ॥ विनार्थप्रतितिष्ठासां, स्वरूपमात्रचिन्तनम् । उक्ततलक्षणायोगान्न सत्यं न मृषा च तत् ॥ ४६ ॥ यथा चैत्राद्याचनीया, गौरानेयो घटस्ततः । पर्यालोचनमित्यादि, स्यादसत्यामृपाभिधम् ॥ ४७॥ व्यवहारापेक्षयैव, पृथगेतदुदीर्यते । निश्चयापेक्षया सत्येऽसत्ये वाऽन्तर्भवेदिदम् ॥ ४८ ॥ तथाहि ॥ गौर्याच्येत्यादिसंकल्प, दम्भेन विदधीत चेत् । अन्तर्भवेत्तदाऽसत्ये, सत्ये पुनः स्वभावतः ॥ १९ ॥ सर्वमेतद्भावनीयं, वाग्योगेऽप्यविशेषतः। भाविताश्चिन्तने भेदा, भाव्यास्तेऽत्र तु जल्पने ॥ ५० ॥ एवं मनोवचोयोगाः, स्युः प्रत्येकं चतुर्विधाः । ततो योगाः पञ्चदश, व्यवहारनयाश्रयात् ॥ ५१ ।। __ अर्थ-सत्यमनोयोग-मृषा (असत्य) मनोयोग-सत्यमृषा [मिश्र] मनोयोग-अने असत्यामृषा ( व्यवहार ) मनोयोग एपमाणे मनोयोग चार प्रकारनो छे, अने वचनयोग पण ए प्रमाणेज चार प्रकारनो छे ॥३५।। स्यां संतः [सत्] एटले पदार्थ अथवा मुनिओ कहेवाय छे, तेओने विषे साधु पटले हितकारी जे मन ते सत्य, अने तेथी विपरीत ते असत्य. ।। ३६ । त्यां ( पदार्थोने ) पथार्थस्वरूपे चितववाथी (मानवाथी) पदार्थोंर्नु हित मनाय छे, अने मुनिओर्नु पण हिन मनाय छे, कारण के ( ते यथार्थ चितवन ) मोक्ष मार्गर्नु एक (मुख्य) साधन छे ॥३७॥ अथवा पोतानी मेळे अथवा विमतिपत्ति (विवाद) थये छते कोइ पदार्थनुं स्वरूप स्थापवाने . निर्णय करवाने ) माटे सर्वज्ञ कहेला -
मेषं, नया' एक कडे छे के-आ पा आम छे, बीजो कहे है के नदि, आधी विरुद्ध प्रमिपत्ति तेनु नाम विप्रतिपत्ति पटले विधाइ.
-