________________
३१ मुं]
॥ श्री लोकप्रकाशे तृतीयः सर्गः (सा० २३९)
(५७५)
कहेलो छे, परन्तु औदारिकना नागवडे मिश्र [ औदारिकमिश्र ] कहेल नथी. ||२७|| जे माटे कारण एनाज [ क्रियनाज ] बळवडे औदारिककायमा प्रवेश होय ते कारणथी पंडित पुरुषोये वैक्रियनुंज प्रधानपशुं कहेलुं छे. ॥ २८ ॥ आहारकशरीरनी पर्याप्तिवडे पर्याप्त थयेला चौदपूर्वी मनुष्योने आहारक काययोग होय छे ।। २९ ।। बळी आहारकशरीर करीने कृतकार्य ययेला जीवने तेनो ( आहारक देहनो) त्याग करीने पोताना शरीरमां प्रवेश करतां आहारकमिश्र योग होय के ॥ ३० ॥ जे कारणथी अहिं पण मिश्रणुं बन्ने शरीरनुं तुल्य के तोपण आहारक देहना बळवडे औदारिकदेहसां प्रवेश होय के ते कारणथी एव प्रकारनो व्यपदेश थाय छे || ३१ ॥ तैजस अने कार्मण ए चे शरीर सदाकाळ साथै रहेनारां छे, तेथी ते बन्नेनो एकन तेजसकार्मण काययोग कहेलो छे ||३२|| ए योग जीवोने परभवमां त्रिगतिए जत (१-२ - ३ समय ) होय छे, अने केवळी भगवान ने समुद्यात बखते बीजो विगेरे ऋण ( बीजे-चोथे- पाँच ) समर्थ होय छे ॥ ३३ ॥ ए प्रमाणे कायाना व्यापारधी उत्पन्न येला साते योग कथा अने हवे मन अने वचनना व्यापारथी उत्पन्न थयेला चार चार योग कहुं हुं ॥ ३४ ॥
सत्यो मृषा सत्यमृषा, न सत्यो न मृषापि च । मनोयोगश्चतुर्वैवं, वाग्योगोऽप्येवमेव च ॥ ३५॥ तत्र च ॥ सन्त इत्यभिधीयन्ते, पदार्था मुनयोऽथवा । तेषु साधु हितं सत्यमसत्यं च ततोऽन्यथा ॥ ३६ ॥ पदार्थानां हितं तत्र, यथावस्थितचिन्तनात् । मुनीनां च हितं यस्मान्मोक्षमार्गेकसाधनम् ॥ ३७ ॥ स्वतो विप्रतिपत्तौ वा वस्तु स्थापयितुं किल । सर्वज्ञोक्तानुसारेण, चिन्तनं सत्यमुच्यते ॥ ३८ ॥ यथाऽस्ति जीवः सदसद्पो व्याप्य स्थितस्तनुम् । भोक्ता स्वकर्मणां सत्यमित्याविपरिचिन्तनम् ॥ ३९ ॥ प्रश्ने विप्रतिपत्तौ वा स्वभावादुत वस्तुषु । विकल्प्यते जैनमतोत्तीर्णे यत्तदसत्यकम् ॥ ४० ॥ नास्ति जीवो यथैकान्तनित्योऽनित्यो महानणुः । अकर्त्ता निर्गुणोऽसत्य'मित्यादिपरिचिन्तनम् ॥ ४१ ॥ किञ्चित्सत्यमसत्यं वा, यत्स्या
>