________________
३१ म) ॥ श्रीलोकमकाशे तृतीयः सर्गः ( सा० २३९)॥ (५७३) स्य ते । वदन्ति वैकियं मिश्रमेवमाहारकेऽपि च ॥ २२ ॥ वैकियदेहपर्याप्त्या, पर्याप्तस्य शरीरिणः । वैक्रियः काययोगःस्यातन्मिश्रस्तु द्विधा भवेत् ॥ २३ ॥ योऽपर्याप्तदशायां स्यान्मिओ नारकनाकिनाम् । योगः सम कार्मणेन, स स्याक्रियमिश्रकः ॥२४॥ तथा यदा मनुष्यो वा, तिर्यक् पञ्चेन्द्रियोऽथवा । वायुर्वा वेकियं कृत्वा, कृतकार्योऽथ तत्त्यजन् ॥ २५॥ औदारिकशरीरान्तः, प्रवेष्टुं यतते तदा । योगो वैक्रियमिश्रः स्यात्सममौदारिकेण च ।। २६ ॥ मिश्रीभावो यदप्यत्रोभयनिष्ठस्तभाष्यसौ ! प्राधान्याकिरोणेन, लगातो नौदारिकेण च ॥२७॥ प्राधान्यं तु वैक्रियस्य, प्राज्ञेनिरूपितं ततः।औदारिके तु प्रवेश, एतस्यैव बलेन यत् ।। २८ ॥ आहारकाङ्गपर्याप्त्या, पर्याप्तानां शरीरिणाम् । आहारकः काययोगः, स्याच्चतुर्दशपूर्विणाम् ॥ २९ ॥ आहारकवपुः कृत्वा कृतकार्यस्य तत्पुनः । त्यक्त्वा स्वाले प्रविशतः, स्यादाहाकमिश्रकः ॥ ३०॥ द्वयोः समेऽपि मिश्रत्ये, बलेनाहारकस्य यत् । औदारिकेऽनुप्रवेशस्तनेत्थं व्यपदिश्यते ॥ ३१ ॥ तैजस कार्मर्ण चेति, द्वे सदा सहचारिणी । ततो विवक्षितः सैको, योगस्तैजसकार्मणः ॥ ३२ ॥ जन्तूनां विग्रहगताययं केवलिनां पुनः । समुद्घाते समयेषु, स्यात्ततीयादिषु त्रिषु ।। ३३ ।। एवं निरूपिताः सप्त, योगाः कायसमुद्भवाः । अथ चित्तवचोजातांश्चतुरश्चतुरो अवे ॥ ३४ ॥
अर्थ-शंका-मिश्रपणानो व्यपदेश तो बनेमां रहेलो छ, एटले जेम कार्मणवडे औदारिकशरीर मिश्र छेतेम औदारिकवडे फार्मण पण मिश्र के ॥१०॥ नो पछी औदारिकमिश्र एम केम कहेवाय छे? अने तेने कार्मणमिश्र एम केम कहेवातुं नयी ?।।१६। उत्तर-आरवा संसार भ्रमणसुधी कार्मण शरीर सर्वकाळ अवस्थित होवाथी सदाफाश सर्व शरीरोनो साथे तेनी मिश्रता तो संभवे छ ज ॥१२॥ अने