________________
॥ योगद्वारे पश्चदशयोगस्वरूपनिरूपणम् ॥
(द्वार
(श्रीभद्रबाहुस्वामी आधारांगसूत्रना) शस्त्रपरिज्ञानामना अध्ययनमां
- "तेजस (कोइ स्थळे 'जोएणं' एवो पाठ हे त्यांपण 'द्योतेन' ए ममाणे तेजस अर्थ करवो). अने कार्मेण कायवडे अनतर समये ( पूर्वभवना मरण समयधी तुना अनंतर, समये ) जीव आहार करे छे, अने त्यारबाद ज्यांमृधी शरीरनी रचना (उत्पत्ति) याय त्यांसुधी मिश्रवडे ( तैजसकार्मणसहित औदारिकादिवडे ) आहार करे" || ९
(५७२)
ननु मिश्रत्वमुभयनिष्ठमौदारिकं यथा । मिश्रं भवेत्कार्मणेन, तथा तेनापि कार्मणम् ॥१०॥ ततश्चौदारिक मिश्रमेवेदं कथमुच्यते ? । अस्य कार्मणमिश्रत्वमपि किं नाभिधीयते ? ॥११॥ अत्राहुः || आसंसारं कार्मणस्यावस्थितत्वेन सर्वदा । सकलेवपि देहेषु, संभवेदस्य मिश्रता ||१२|| ततश्च ॥ कार्मणमिश्र मि'त्युक्ते, निर्णेतुं नैव शक्यते । किमादारिकसंबन्धि, किं वाऽपरशरीरजम् ||१३|| औदारिकस्य चोत्पत्तिं समाश्रित्य प्रधानता । कादाचित्कतया चास्य, प्रतिपत्तिरसंशया ॥ १४ ॥ तदौदारिकमिश्रत्वव्यपदेशोऽस्य यौक्तिकः । न तु कार्मणमिश्रत्वव्यपदेशस्तथाविधः || १५ || यदाप्यौदारिकदेहधरो वैक्रियलब्धिवान् । पञ्चाक्षतिर्यङ् मर्त्यश्च पर्याप्तो वादरानिलः ॥ १६ ॥ वैकियाङ्गमारभते, न च पूर्णीकृतं भवेत् । तदौदारिकमिश्रः स्याद्वैक्रियेण सह ध्रुवम् ॥ १७ ॥ एवमाहारका रम्भकाले तलब्धिशालिनः । सहाहारकदेहेन, मिश्र औदारिको भवेत् ॥ १८ ॥ यद्ययत्रोभयत्रापि, मिथस्तुल्यैव मिश्रता । तथाप्यारम्भकत्वेनौदारिकस्य प्रधानता ॥ १९ ॥ तत औदारिकेणैव व्यपदेशो द्वयोरपि । न वैक्रियाहारकाभ्यां व्यपदेशो तिनैः कृतः ॥ २० ॥ मतं सिद्धान्तिनामेतत् कर्मग्रन्थविदः पुनः । वेक्रियाहारकमिले, एव प्राहुरिमे क्रमात् ॥ २१ ॥ यदारम्भे वैक्रियस्य, परित्यागेऽपि त
,
3
"