________________
|| श्री लोकप्रकाशे तृतीयः सर्गः ॥ (सा० २३९)
(५७१)
दशपञ्चाधिका योगाः, सप्त स्युस्तत्र कायिकाः । चत्वारो मानसोद्भूतास्तावन्त एव वाचिकाः ॥३॥ औदारिकस्तमिश्रः स्याद्वेत्रियस्तेन मिश्रितः । आहारकस्तन्मिश्रः सप्तमस्तैजसकार्मणः ॥ ४ ॥ पर्याप्तानां नृतिरश्चामौदारिकाभिधो भवेत् । स्यात्तन्मिश्रस्तु पर्याप्ता पर्याप्तानां तथोच्यते ॥ ५ ॥ कार्मणेन वैक्रियेणाहारकेणेति च त्रिधा । औदारिकमिश्रका - ययोगं योगीश्वरा जगुः ॥ ६ ॥ औदारिकाङ्गनामादितादृकर्मनियोगतः । उत्पत्तिदेशं प्राप्तेन, तिरश्चा मनुजेन वा ॥ ७ ॥ यददारिकमारब्धं न च पूर्णीकृतं भवेत् । तावदौदारिकमिश्रः, कार्मणेन सह धुवम् ॥ ८ ॥ तथा चोक्तं नियुक्तिकारेण शख परिज्ञाध्ययने- "तेएण कम्मएणं, आहारेई अनंतरं जीवो । तेण परं मिस्सेणं. जाव सरीस्स निष्पत्ती ॥ ९ ॥" ( तेजसेन कार्मणेन आहास्यत्यनन्तरं जीवः । ततः परं मिश्रेण यावत् शरीरस्य निष्पत्तिः ) (सा० २३९ )
अर्थ-३१ योगद्वारम् || योग पंदर छे तेमां ७ काययोग छे, चार मनथी उत्पन्न ययेला (मनोयोग) अने तेटलाज ( ४ ) वचनयोग के ॥ ३॥ औदारिक अने औदारिक मिश्र, वैकियने वैक्रियमिश्र, आहारक अने आहारकमिश्र, (ए छ ) अने सातमो तैजस कार्येण काययोग छे || ४ || स्यां पर्याप्त मनुष्य अने तिर्यचने औ दारिक नामनो काययोग होय छे, अने औदारिकमिश्र तो पर्याप्त अने अपर्या मने होय छे ते जेवी रोते होय छे तेवी रीते कहेवाय छे ॥ ५ ॥ कार्मणसाचे वैकिय साधे अने आहारक साथे एम ऋण प्रकारे औदारिकमिश्र काययोग योगीश्वरोए ( महामुनीश्वरोए ) को छे । ६ । औदारिक शरीर नाम कर्मादि तेवा प्रकारना] कर्मनी प्रेरणायो उत्पत्ति स्थाने आवेला तिचे अथवा मनुष्ये || || ज्यांसुत्री मारंभेलु औदारिकशरीर पूर्ण नथी रच्युं, त्यांमुधी निश्चयथी ते कार्मणनी साथे मिश्र एवो औदारिकमिश्रयोग होय है ॥ ८ ॥ नियुक्तिकारे
१ भोसुत्रकृतांग आहारपरिज्ञाध्ययननियुक्तिमां पण छे.
(३१मुं)