________________
(५३४) || गुणस्थानद्वारे गुणस्थानानां परभवसहगमनादिविचारः ॥
=..
(द्वार
J
च्छन्ति, परलोके शरीरिणम् ॥ ७७ ॥ मिनदेशविरत्यादीन्येकादश पराणि च । सर्वथाऽत्र परित्यज्य, जोवा यान्ति परं भवम् ॥ ७८ ॥ तत्र मिश्र स्थितः प्राणी, मृतिं नैवाधिगच्छति । स्युर्देशविरतादीनि यावज्जीवावधीनि च ॥ ७९ ॥ यतृतीयं गुणस्थानं, द्वादशं च त्रयोदशम् । विनाऽन्येष्वेकादशसु, गुणेषु म्रियतेऽसुमान् ॥ ८० ॥ स्तोका एकादश गुणस्थिता उत्कर्ष - तोऽपि यत् । चतुष्पञ्चाशदेवामी, युगपत्संभवन्ति हि ॥ ८१ ॥ तेभ्यः संख्यगुणा क्षीणमोहास्ते ह्यष्टयुक् शतम् । युगपत्स्युरटमा दित्रिगुणस्थास्ततोऽधिकाः ॥ ८२ ॥ मिथस्तुल्याश्च यच्छेद्वियस्था अपि सङ्गताः । स्युर्द्वाषष्ट्युत्तरशतं प्रत्येकं त्रिषु तेषु ते ॥ ८३ ॥ योग्यप्रमत्तप्रमत्तास्तेभ्यः संख्यगुणाः क्रमात् । यत्ते मिताः कोटिकोटिशतकोटिसहस्रकैः ॥ ८४ ॥ पञ्चमस्था द्वितीयस्था, मिश्राश्वाविरताः क्रमात् । प्रत्येकं स्युरसंख्येयगुणास्तेभ्यस्त्वयोगिनः ॥ ८५ ॥ स्युरनन्तगुणा मिथ्यादृशस्तेभ्योऽप्यनन्तकाः । इदमल्पबहुत्वं स्यात्, सर्वत्रोत्कर्षसंभवे ॥ ८६ ॥ विपर्ययोऽप्यन्यथा स्यात्, स्तोकाः स्युर्जातुचिद्यथा । उत्कृष्टशान्तमोहेभ्यो, जघन्याः क्षीणभोहकाः ॥ ८७ ॥ एवं सास्वादनादिष्वपि भाव्यं || ( इति गुणस्थानेष्वल्पबहुत्वम् )
अर्थ - पहेलुवी ने चोथुं एत्रण गुणस्थान परभवमां जता जीवनी साथै जाय ||७|| अने मिश्र तथा देशविरत्यादि शेष प ११ गुणस्थानोने सर्वथा आ भवमां छोडीनेज जीवो परम जाग है (अर्थात् ए ११ गुणस्थानों परभवम साथै जतां नथी ) ॥ ७८ ॥ तेमां पण मिश्रगुणस्थाने रहेलो माणी मरण पावतो नथी, अने देशवित्यादि गुणस्थानो आखा भत्र पर्यन्त पहोचें छे ॥ ७९ ॥ | कारण के
१ मित्व - अधिरतसम्यक्त्व - देशविरत प्रमत्त अप्रमत्त- अपूर्वकरण - अनिवृतिकरण- श्रश्ममं पराय -उपशान्तमोड अने अयोगि १० गुणस्यानां " यात्रज्यारथी प्राप्त थाय छे त्यारथी मरणपर्यन्न पण पहोंचे छे, माटे अहिं