________________
(५३२) ॥ गुणस्थानद्वारे चतुर्दशायोगिकेवलिगुणस्थाननिरूपणम् ॥ [द्वार बंधनानि, पक्षपानमपि । निर्माण षट् संहननान्यस्थिरं चाशुभं तथा ॥६९|| दुर्भगं च दुःस्वरं चानादेयमयशोऽपि च । संस्थानषट्कमगुरुलघूपघातमेव च ॥७०॥ पराघातमथोच्छ्वासमपर्याप्ताभिधं तथा । असातसातयोरेक, प्रत्येकं च स्थिरं शुभम् ॥७॥ उपाङ्गत्रितयं नीचैर्गोत्रं सुस्वरमेव च ।अयोग्युपान्त्यसमये, इति द्वासप्ततेः क्षयः ॥ ७२ ॥ मनुजस्य गतिश्चायुश्चानुपूर्वीति च त्रयम् । प्रसवादरपर्याप्तयशांसीति चतुष्टयम् ।। ७३ ॥ उच्चैर्गोत्रमथादेयं, सुभगं जिननाम च । असातसातयोरेक, जातिः पञ्चेन्द्रियस्य च ॥ ७ ॥ त्रयोदशैताः प्रकृतीः, क्षपयित्वाऽन्तिमे क्षणे । अयोगिकेवलो सिद्धयेन्निर्मुलगतकल्मपः ॥७५ ॥ मतान्तरेऽत्रानुपूर्वी, क्षिपत्युपान्तिमक्षणे। ततस्त्रिसप्ततिं तत्र, द्वादशान्त्ये क्षणे क्षिपेत् ॥७५ ॥ चतुर्दशं १४ ॥
अर्थ जेने योग नधी ने अयोगि भने तेवा पकारना जे केवळी होय तेमनुं जे गुणस्थान ते अयोगिकेवलि नामर्नु गुणस्थान छे ॥ ६१ ॥ अने ते आ प्रमाणे-अन्तर्मुहूर्त आयुष्य याकी रहे त्यारे ते सयोगि केवळी निश्चयथी लेश्या रहीत ( अलेशी ) ध्यान अंगीकार करवानी इच्छाबाळा थया छता सर्व पोगोने रुंधे छे ॥६॥ तेमां पथम चादर काययोग वडे बादर वचनयोग अने वादर मनोयोगने रोके छे, अने त्यारवाद ते बादर काययोगने रोके ले ॥ ३ ॥ स्वारपाद भूक्ष्मक्रियाअनित्ति नामना शुक्लध्यानने ध्याता छता सूक्ष्मकाययोग वडे सूक्ष्म मन अने वचन योगने रोके ।।६४।। अने त्यारवाद पोताना आत्मबल बडेज सूक्ष्मकाय योगने "रुधे, अने तेथी ते सयोगि केवलिभगवान ने वखते त्रिभागन्यून (अवगाहनाये)
१ अनुक्रम एवो छ के बादरकाय योगना बळथी अन्तमुहर्तमां यादर पचनयोग रोये न्यारवाद अन्तर्मन स्थिर रहीने पुनः श्रादर काययोगषडे बादर मनोयांगने अम्तमहतमा कंधे, प प्रमाणे दरक योग अन्तर्मन संधाय अने बच्चे बच्चे अन्तमुह स्थिर रहे.
२ प ध्यान यसते आत्मप्रवेशोनी अवगाहना [धे तृतीयांश ] पटले ९ हायनो होय तो द हाथनी थाय. ५०० धनुष्यनो होय तेमांयी एकसो छा