________________
३०) ॥श्रीलोकमकाशे तृतीयः सर्गः ॥ (सा. २३६) (५३१) र्थात् उदयविच्छेद) थाय छे. ।। ५६ ॥ ( कारण के दुःस्वर अने मुस्वर नामकमर्नु ) भाषा पुद्गल संमृहसंबंधि विपाकीपणुं होवाथी अयोगि गुणस्थानके मुस्वर अने दुःस्वर नामकर्मनो उदय नथी । (औदारिकशरीर विगेरे २८ प्रकृतिओर्नु) शरीर पुलिसमूहना विपाकीपणु होवाथी अयोगिगुणस्थाने काययोगना अभावथी बाकीनी (२८) प्रकृतियो पण न होय ॥ ५८॥ अने तेथी यश १, सुभग २, आदेव ३, पर्याप्त ४, त्रस ,बादर क, पंचेन्द्रिपजाति ७, नरायुष्य ८. नरगति ९, अने जिननाम १.॥५९ उच्चगोत्र ११ तथा शाता के अशातामांधी कोइ एफज ए १२ प्रकृतियो अयोगिकेवलिने अन्त्य समयसुधी उदयमा वर्ते छे. ॥६०॥ आ प्रमाणे तेर# सयोगिकेवलि गुणस्थानक जाणचुं॥१३॥
नास्ति योगोऽस्येत्ययोगी, तादृशो यश्च केवली । गुणस्थानं भवेत्तस्यायोगिकेवलिनामकम् ॥ ६१ ॥ तच्चैवं ॥अन्तर्मुहृतशेषायुः, सयोगिकेवली किल । लेश्यातीतं प्रतिपित्सुर्व्यानं योगान् रुणद्धि सः ॥६२ ॥ तत्र पूर्व बादरेण, काययोगेन बादरौं । रुणद्धि वाग्मनोयोगी, काययोगं ततश्च तम् ।। ६३ ॥ सू
मक्रियं चानिवृत्ति, शुक्लध्यानं विभावयन् । रुन्ध्यात्सूक्ष्माङ्गयोगेन, सूक्ष्मौ मानसवाचिकौ ॥६४ ॥ रुणङ्ख्यथो काययोग, स्वात्मनैव च सूक्ष्मकम् । स स्यात्तदा त्रिभागोनदेहव्यापिप्रदेशकः ।। ६५॥ शुक्लध्यानं समुच्छिन्नक्रियमप्रतिपाति च । ध्यायन् पञ्चहस्ववर्णोच्चारमानं स कालतः ।। ६६ ॥ शैलेशीकरण याति, तच्च प्राप्तो भवत्यसौ । योगव्यापाररहितोऽयोगी सिद्ध्यत्यसौ ततः ॥६७॥ गत्यानुपूव्र्यो देवस्य, शुभान्यखगतिद्वयम् । छो गन्धावष्ट च स्पर्शा, रसवर्णाङ्गपञ्चकम् ।। ६८ ॥ तथा पञ्च
१-२ सुम्बर अने दुःम्बर नामकर्मनो विपाक भाषानन्यनो हतिना निमितथी होय छे, अने काययोग मंथन्धि प्रकृतियानो विपाक शरीरपुनलमातिना निमित्तथी हे, ते बन्ने अयोगिने नहिं होपायो तद्विपाकी प्रकृतियानो पण उदय न होय प तात्पर्य छे.