________________
(४८४) ॥ गुणस्थानद्वारे प्रथमद्वितीयगुणस्थानप्ररूपणम् ॥ द्विार जेम गाढ बादळाथी ढंकायेल सूर्य होय तो पण सूर्यनी कंइक मभा चुम्ली होय छे, अने जो तेम न होय तो रात्रि अने दिवसनो अभेद थाय ॥ ४० ॥ प प्रमाण प्रथम गुणस्थानन स्वरूप का ।। १ ॥
आयौपशमिकाख्य(ख्य) सम्यक्त्वस्यात्र सादयेत् । योऽनन्तानुबन्धिकषायोदयः साऽऽयसादनः ॥ ४१ ।। उत्कर्षादावलीषट्कात्, सम्यक्त्वमपगच्छति । अनन्तानुबन्ध्युदये, जघन्यात्समयेन यत् ॥ ४२ ॥ पृषोदरादित्वाल्लोपे, यकारस्य भवेत्पदम् । आसादनमित्यनन्तानुबन्ध्युदयवाचकम् ॥ ४३ ॥ ततश्च ।। आसादनेन युक्तो यः, स सासादन उच्यते । स चासौ सम्यग्दृष्टिस्तद्-गुणस्थानं द्वितीयकम् ॥ ४४ ॥ तच्चैवं ।। प्रागुक्तस्योपशमिकसम्यक्त्वस्य जघन्यतः । शेष क्षणे पट्सु शेषासूत्कामावलीबच ।। ५ । महाधिभोषिकोत्थानकल्पः के- . नापि हेतुना। कस्याप्यनन्तानुबन्धिकषायाभ्युदयो भवेत् ॥ ४६ ॥ अथैतस्मिन्ननन्तानुबन्धिनामुदये सति । सासादनसभ्यग्दृष्टिगुणस्थानं स्पृशत्यसौ ॥ ४७ ॥ यदिवोपशमश्रेण्याः, स्यादिदं पततोऽगिनः । सम्यक्त्वस्यौपशमिकस्यान्ते कस्यापि पूर्ववत् ॥ ४८ ॥ तत ऊर्ध्वं च मिथ्यात्वमवश्यमेव गच्छति । पतन् द्वितीयसोपानादाद्यमेव हि गच्छति ॥ ४९ ॥ नाम्ना मास्वादनसम्यग्दृग्गुणस्थानमयदः । उच्यते तत्र चान्वों, मनिमगिरयं स्मृतः ॥ ५० ॥ उद्वम्यमानसम्यक्त्वास्वादनेन सहास्ति यः । स हि सास्वादनसम्यग्दृष्टिरित्यभिधीयते ।।५।। यथा हि भुक्तं क्षीरानमुद्वमन्मक्षिकादिना । किञ्चिदास्वादयत्येव, तसं व्यग्रमानसः ॥ ५२ ॥ तथाऽयमपि मिथ्यात्वाभिमुखो भान्तमानसः । सम्यक्त्वमुद्रमन्नास्वादयेत्किञ्चन त