________________
र
(४८२) ॥ गुणस्थानबारे प्रथमगुणस्थाननिरूपणम् । [द्वार अत्र ब्रूमः ॥ भवेद्यद्यपि मिथ्यात्ववतामसुमतामिह । प्रतिप- त्तिर्विपर्यस्ता, जिनप्रणीतवस्तुषु ॥३७॥ तथापि काचिन्मनुजपश्वादिवस्तुगोचरा । तेषामप्यविपर्यस्ता, प्रतिपत्तिर्भवेद्
चम् ॥ ३८ ॥ आस्तामन्ये मनुष्याचा, निगोददाहिनामपि । अस्त्यव्यक्तस्पर्शमात्रप्रतिपत्तियथास्थिता ॥ ३९॥ यथा घनघनच्छन्नेऽर्केऽपि स्यात्काऽपि तत्प्रभा । अनावृता न चेद्रात्रिदिनाभेदः प्रसज्यते ॥४०॥ इति प्रथमं गुणस्थानं ॥१॥
अर्थ--३०९ गुणस्थानद्वार || हवे गुण एटले गुणस्थान ते आ '१४ ले, तेनुं स्वरूप यथार्थ अर्थ प्रगट करवा (दरेक गुणस्थाननो नाम प्रमाणे अर्थ अने तेनुं विशेष स्वरूप कहेवा) पूर्वक कई छ ।॥३१॥ तेनां नाम आ प्रमाणे काहे छ१ मिथ्यात्व
८ अपूर्वकरण [निवृत्ति बादरसंपराय) २ सास्वादन
९ अनिवृत्ति बादरसंपराय ३ मिश्र
१० सूक्ष्मसंपराय ४ अविरत सम्यग्दृष्टि
११ उपशान्तमोह ५ देशविरत
१२ क्षीणमोह ६ प्रमत्त ( सर्वविरत )
१३ सयोगिकेवलि ७ अप्रमत्त
१४ अयोगिकेवल ए१४ गुणस्थान को ॥ ३२ ॥ अहिं गुण एटले ज्ञानादिमुण तेओर्नु स्थान एटले शुद्धि अशुद्धिना प्रकर्षापकपथो (पूर्वगुणस्थानापेक्षया शुद्धिनी वृद्धि अने अशुद्धिनी हानि अने उत्तरगुणस्थाननी अपेक्षाय शुद्धिनी हानि अने अशुद्धिनी वृद्धिवडे ) थयेलो जे स्वरूपमेद ते (स्थान) कहेवाय छे ॥ ३३ ॥ त्यां मिथ्या एटले श्रीसर्वज्ञप्रभुये कईला पदार्थोमां विपर्यासवाळी (विपरीत) जेनी रष्टि एटले प्रतिपत्ति अङ्गीकार करवापणुं होय ते मिथ्या दृष्टि जीव कहेवाय, ॥३४|| सम्यग्दृष्टिने नहिं धारण करनार (शुद्ध श्रद्धा रहित) एका ते ( मिथ्या
१ प्रत्येक गुणस्थानकमां पण शुद्धि अशुद्धिनी तरतमताना अनेक भेदी होबाथी गुणस्थानना असत्यभेदो थाय छतां बौद सहयानियम तद्गुणस्यागयति सर्यशीबाना अध्ययसायोनी तरतमतानी पक्रय विवक्षाधी जाणयो.