________________
३०)
(
॥ श्रीलोकमकाशे तृतीयः मर्गः ॥ (सा. २२६)
॥ विग्रहगति यन्त्र ॥
केटष्टा समय
| कये समये आहार|
कये समये अनाहारक
पकषका
'पहेलो योजो
हिषमा
पहेंलो बीजो
खोजी
त्रिपक्रा
पहेलो सोथो
बीजो त्रोजो
चतुबका
। ५.
पहेलो पांथमो / बोजो धीजो बोयो
गुणा नाम गुणस्थानान्यमूनि च चतुर्दश । वच्मि स्वरूपमेतेषामन्वर्थव्यक्तिपूर्वकम् ॥ ३१ ॥ तथाहु:--'मिच्छे सासण मोसे अविरय देसे पमत्त अपमत्त । नियही अनियट्टी सुहुमुवसम खीण सजोगि अजोगि गुणा॥३२॥' [मिथ्यात्वं सास्वादनं मिश्रंअविरत देशःप्रमत्तमप्रमत्तं । निवृत्तिरनिवृत्तिः सूक्ष्ममपशमः क्षीणं सयोग्ययोगी गुणाः ॥] (सा० २२६) गुणा ज्ञानादयस्तेषां, स्थानं नाम स्वरूपभित्। शुद्धयशुद्धिप्रकर्षापकर्पोत्थाऽत्र प्रकीर्त्यते ॥३३॥ तत्र मिथ्या विपर्यस्ता, जिनप्रणीतवस्तु. षु । दृष्टिर्यस्य प्रतिपत्तिः, स मिथ्यादृष्टिरुच्यते ॥३४॥ यत्तु त. स्य गुणस्थानं, सम्यग्दृष्टिमबिभतः। मिथ्यादृष्टिगुणस्थानं, तदुक्तं पूर्वसूरिभिः ॥३५॥ ननु मिथ्यादृशां दृष्टेविपर्यासात्कुतो भवेत् ? । ज्ञानादिगुणसद्भावो, यद् गुणस्थानतोच्यते ॥३६॥
१ निश्चय जय मते पडेले समये पण अमाहारक जाणवो.