________________
1 ) ॥ आहारहार ओजमादित्रिविधाहारम्वरूपम् ।। (बार गै जीवो तेथी पण असंख्यगुणा छ ॥ १९ ॥
त्रि(वि)विधश्च स थाहारः, ओजआहार आदिमः । लोमाहारो द्वितीयश्च, प्रक्षेपास्यस्तृतीयकः ॥ २०॥ तत्राचं देहमु. स्मृज्य. ज्व्या कुटिलयाऽथवा। गत्वोत्पत्तिस्थानमाप्य, प्रथम समयेऽसुमान ॥ २१॥ तैजसकार्मणयोगेनाहारयति पुद्गलान । औदारिकाद्यङ्गयोग्यान , द्वितीयादिक्षणेष्वथ ॥ २२ ॥ औदारिकादिमिश्रेणारब्धत्वाद्वपुषस्ततः । यावच्छरीरनिष्पत्तिरन्तर्मुहतकालिकी ॥२३॥ युग्मं । यदाहुः "तेएण कम्मरणं आहारेई अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निप्फत्ती॥ ॥२४॥"(तेजसा कार्मणन आहारयतिअनन्तरं जीवः । ततः परं मिश्रेण यावच्छरीरस्य निष्पत्तिः।) (सा०२२२)स सर्वोऽप्योज
आहार, ओजो देहाहपुद्गलाः। ओजो बा तजसः कायस्तद्रप. स्तन वा कृतः ॥ २५ ॥ शरीरोपष्टम्भकानां, पुद्गलानां समाहतिः । त्वगिन्द्रियादिस्पर्शेन, लोमाहारः स उच्यते ।। २६ ॥ मुखे कवलनिक्षपादसौ कावलिकाभिधः। एकेन्द्रियाणां देवा. नां,नारकाणां च न ह्यसौ ॥२७॥ जीवाः सर्वेऽप्यपर्याप्ता, ओजआहारिणो मताः। देहपर्याप्तिपर्याप्ता, लोमाहाराः समेऽशिनः ॥२८॥ ओजसोऽनाभोग एव,लोमरत्वाभोगजोऽपि च। एकेन्द्रियाणां लोमोऽपि, म्यादनाभोग एव हि ॥२९॥ तथोक संग्रहणीवृत्ती-"एकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धीनामाभो.
१ जी के अनाहरक मिदभगवन्त घिगरे जोधोनी अपनाये आहारक निगोदना जीवी अनन्तगुण छे तोपण मनिगोदमा पक. असंख्यातमो भाग हमेशां विग्रहगतिमा धर्मती होय छे, अने से सर्व अनाहारक के मेथी ने अपेक्षा असायगुण आहारक जोयो कला है.. मूत्रकृतोगनियुक्त मोगणं ति पादः. ३ मतान्तरेण सर्वपर्यापिपाता इति संपहणिवृत्यादी. ४ श्रीचन्द्रीयाया देयमद्रीय १८३ नम गाथावृत्ती.