________________
(४७४) ॥ आहारकबारे वक्रगतिमेदादिस्वरूपम् ॥ शार विदिशि क्वचित् । तदा तत्समयाधिक्यात्, स्पात्पञ्चसमया ग-: तिः ॥५॥ उक्तं च ॥"विदिसाउ दिसं पढमे बीए पइसरइ नाडि. मज्झमि।उड्ढं तइए तुरिए उनीइ विदिसंतुपंचमए॥६॥(विदिशो दिशं प्रथम, द्वितीये प्रतिसरति नाडिमध्ये। ऊध्र्व तृतीये तुर्ये तु, निरेति विदिशं तु पञ्चमके ॥) इति भगवतीवृत्तौ शतक १४ *प्रथमोद्देशके । (सा० २१९) स्थापनेयम् ।। भगवतीसप्तमशतक प्रथमोद्देशके(वृत्तौ)तु पञ्चसामयिकी विग्रहगतिमाश्रित्येत्थेमुक्तं दृश्यते-" इदं च सूत्रे न शितं, प्रायेणेत्थमनुत्पत्तेरिति" ( सा० २२० ) ॥ (एकवादिगतिव्युत्पादनम्) अर्थ-हवे चालविषय कहेछे-चक्रगति एकादि वक्रवडे सहित चार प्रकारनी छे,तेमां पहेली बे समयनी अने वीजी सर्व वक्रगतियो अनुक्रमे एकएक क्षणी द्धिवडे जाणवी ॥९६||ते आ प्रमाणे-जीव ज्यारं उर्ध्वलोकनी पूर्व दिशामाथी आवी अशेलोकनी है पश्चिम दिशामां उत्पन थाय त्यारे बे समय प्रमाणनी एकवकागति जाणवी ॥२७॥ कारणके (जीवनी) समणिगति होवाथो जीव एक समये नोचे जाय, अने बीजे समये तिीदिशामा उत्पत्ति स्याने जाय ॥९८।। तथा अवलोकना अग्निखुणामायी अधोलोकना वायव्य खुणामां उत्पन थाप त्यारे त्रण समय ममाण द्विवकागति थाय छे ।। ९९ ॥ कारणके एक समये (ऊर्ध्व लोकना अमिवणामाथी) अधोलोकना (अग्निस्तुणामां) समश्रेणिए (जाय) बीजे समये तिच्छौं पश्चिम दिशामा (जाय) अने प्रोजे समये ति गतिए ते जीव वायव्य खूणामां जाय ॥११००॥ त्रस जीवोनी अहीं सुधीनीज वक्रगति छ, कारणके ए जीवोने एथी
___ * पतच पाहुण्यमतीकृत्योच्यते, अन्यथा पञ्चसमयोऽपि विषही भवेदेकेन्द्रियाणां.सयाहि-त्रालमाढया बहिस्तादधोलोके विदिशो विशं यात्यफेन, द्वितीयेन लोकमध्य. तृतोयेनोपयलोक, चतुन तसस्तिर्यक पूर्वादिदिशो निर्गच्छप्ति, ततः पश्चमेन विदिग्न्यवस्थितमुतात्तिस्थान यातोति ॥
! अन्ये स्वाहः वकवतुश्यमपि संभवति यदा हि पिदिशो विदिश्येवोत्पयते तत्र समयत्रयं प्राग्वत्, चतुर्थे समये तु नाडीतो मिगस्य समणि प्रतिपचने । पश्चमेन नस्पत्तिस्थानं प्राप्नोति, तत्र घाघे समयचतुष्टये वक्रषसुष्टयं स्यात् , तत्र घानाहारक पति, द ध सत्रे न दर्शितं प्रायेणेत्थमनुत्पत्तेरिति.