________________
॥ त्रिविधानले औल्सेधागुलविवेचनम् ॥ (२३) प्रमाणांगुल, तेमां उत्सेधथी एटले (परमाणुथी मांडीने) अनुक्रमे वृद्धि पामवाधी थयेलुजे अंगुल ते प्रथम औरसेवांगुल ॥ २० ॥ (इये अनुक्रमे दि बताये छ)
तयाहि-द्विविधः परमाणुः स्यात् । सूक्ष्मश्च व्यावहारिकः ॥ अपरशुशि लूम करेगुपदापिका ॥ २१ ॥ सोऽपि तीव्रण शास्त्रेण । विधा कर्तुं न शक्यते ॥ एनं सर्वप्रमाणाना-मादिमाहुर्मुनीश्वराः ॥२२॥ व्यवहारनयेनैव । परमाणुरयं भवेत् || स्कन्धोऽनन्ताणुको जात-सूक्ष्मत्वो निश्चयात्पुनः ॥२३॥ अनन्तव्यवहाराणु-निष्पोत्दलक्ष्णइलक्ष्णिका । निष्पद्यते पुनाइलक्ष्ण-इलरिणका ताभिरष्टभिः ॥२४॥
॥अयं भगवत्यावभिप्रायो, (मा. १) जीवसमाससूत्रे (सा. २) च परमाणू य अणंता, सहिया उसण्हसण्डिया एक्का | साणंतगुणा सन्सी । समणिहया सोणु ववाहारी ॥ ( परमाणवश्वानन्ताः, सहिता उत्पलक्ष्णश्लक्ष्णिकैका । साऽनन्तगुणा सन्ती, इलक्षणलक्ष्णिका सोऽणुर्व्यावहारिकः ॥ १॥)-आगमे चेय पूर्वस्याः सकाशादनेकस्थानेव्वष्टगुणैव निर्णीता, अनेन त्वनंतगुणा कुतोऽपि लिखितेति केवलिन एवं वेतार इति तवृत्तौ ( सा. ३ । ॥ ताभिरष्टाभिरेक: स्या-दृर्वरेणुजिनोदितः ॥ अष्टोवरेणुनिप्पन-नसरेणुरुदीरितः ।। २५ ॥ त्रसरेणुभिरष्टाभि-रेका स्याद्रधरेणुकः ॥ अष्टभिस्तर्भवेदेकं । केशाग्रं कुम्युग्मिनाम् ॥ २६ ॥ ततोष्टनं हरिवर्ष-रम्यकक्षेत्रभूस्पृशाम् ॥ ततोष्टघ्नं हैमवत-हरण्यवतयुग्मिनाम् ॥ २७ ॥ तस्मादष्टगुणस्थूलम् । वालस्याग्रमुदीरितम् । पूर्वापरविदेहेषु । नृणां क्षेत्रानुभावतः ।। २८॥ स्थूलमष्टगुणं चास्मा-भरतैरषताजिनाम् ॥ अष्टभिस्तैश्च याला-लिंक्षामानं भवेदिह ॥ २० ॥
* || अयं तावत्संग्रहणीवृहपृत्ति (सा. ४) प्रवचनसारोद्धारकृत्यापभिप्रायः, (सा० ५) जंबूढीपप्रज्ञप्तिसूत्रवृष्यादिषु ( सा ६-७) तु अष्टभिः पूर्वापरविदेडनरकेशागैरव लिक्षामानमुक्तमिति ज्ञेयम् ।। *
लिक्षाष्टकमिता यूका । भवेधूकाभिरष्टभिः ॥ यवमध्यं ततोऽष्टाभि-स्तैः स्यादौत्सेधमङ्गुलम् ॥ ३० ॥ (इत्योत्सेधागुलस्वरूपम्)
अर्थ-(प्रथम औत्सेधांगुल स्वरूप) ने आ प्रमाणे-मुक्ष्म अने व्यावहारिक । अंगुल-धेत हाथ-धनुष्य-कोश-योजन इत्यादि प्रमाणोमा. २ एक भाकाश प्रदेश जेटला प्रमाणवाळो, जेना के विभागो केलि
-