________________
२९) ॥ श्री लोकप्रकाशे तृतीयः सर्गः ॥ सा० २१८)
(४७१)
प्रथम उत्पन्न थयेलो जीव प्रथम समये सर्वात्मावडे उत्पत्ति स्थानमा रहेला पुत्रलोने ग्रहण करे ।। ९१ ।। अने त्यारबाद आखा भव सुधी बीजा त्रीजा समयोमां ते पुद्गलोने ग्रहण करतो अने त्याग करतो छतो संघात अने परिभ्राट बन्ने करे || ९२ || माटे पूर्वनुं आयुष्य समाप्त थतां परभवायुना प्रथम समये पूर्वभव सम्ब न्धि शरीर उहलोनो केवळ शाट ( त्याग ) ज होय ले पण ग्रहण नहिं. ॥ ९३ ॥ यां औदारिक- वैयादि - अने आहारक ए त्रण शरीरमां ( संघातादि ) त्रणे करण प्रवत्त छे, अने तेजस फार्मण ए मां सदाकाळ संघात परिशाट (समुदित पणे ) . ॥ ९४ ॥ ए वे शरीरं अनादिपणुं होवाथी केवळ संघात होतो नथी परन्तु मोक्षे जनारा जीवोने केवळ परिशाद तो संभवे ॥ ९५ ॥ आ स्थाने घणो विस्तार छे ते आवश्यकवृत्त्यादिधी जाणवो.
अथ प्रकृतं ॥ वा गतिश्चतुर्धा स्याद्वरेकादिभिर्युता । तत्राया क्षणैकैकक्षणवृद्धया क्रमात्पराः ॥ ९६ ॥ तथाहि ॥ यदोर्ध्व● लोकपूर्वस्या अधः श्रयति पश्चिमाम् । एकवक्रा द्विसमया, ज्ञेया वा गतिस्तदा ॥ ९७ ॥ समश्रेणिगतित्वेन, जन्तुरेकेन यात्यधः । द्वितीयसमये तिर्यगुत्पत्तिदेशमाश्रयेत् ॥ ९८॥ पूर्वदक्षिणोर्ध्वदेशादधश्वेदपरोत्तराम् । व्रजेत्तदा द्विकुटिला, गतिस्त्रिसमयात्मिका ॥ ९९ ॥ एकेनाधस्समश्रेण्या, तिर्यगन्येन पश्चिमाम् । ति येगेव तृतीयेन, वायव्यां दिशि याति सः ॥ ११९०० ॥ त्रसानामेतदन्तेव, वा स्यान्नाधिका पुनः । स्थावराणां चतुःपञ्चसमयान्तापि सा भवेत् ॥ १॥ तत्र चतुःसमया त्वेवम् ॥ त्रसनाTafeरधोलोकस्य विदिशो दिशम् । यात्येकेन द्वितीयेन, सनाडयन्तरे विशेत् ||२|| ऊर्ध्वं याति तृतीयेन, चतुर्थे समये पुनः । नाडा विनिर्गत्य दिश्यं स्वस्थानमाश्रयेत् ||३|| दि. शो विदिशि याने तु, नाडीमाये द्वितीयके । ऊर्ध्वं बाधस्तृतीये तु, बहिः विदिशि तुके ॥ ४ ॥ यदोक्तरीत्या विदिशो, जायते
5