________________
7
२९मुं)
॥ श्रीलोकप्रकाशे तृतीयः सर्गः (सा० २१९) (४६९) घातपरिशाटयोः ॥ ८४॥ समयः प्राग्भवस्यैव (ष), संभवेन्न पुनर्गतेः । प्राच्यान्सर्वशादोऽग्रथभवाद्यक्षण एव यत् ॥ ८५॥ ' परभवपढमे साडो ति आगमवचनात् ॥ [सा०२१९] उदेति समयेऽत्रैव, गतिः सह तदायुषा । ततोऽन्यजन्मायुर्वक्रगतावप्यादिमक्षणे ॥ ८६ ॥ त्रिभिर्विशेषकं ॥ तत्र संघातपरिशादस्वरूपं चैवमागमे ॥ संघातः परिशादश्व, तौ द्वौ समुदिताविति औदारिकादिदेहानां प्रज्ञसं करणत्रयम् ॥८७॥ सर्वात्मना पुगलानामाद्ये हि ग्रहणं क्षणे । (सर्वात्मनोत्पत्तिदेहक्षणे हि ग्रहणं भवेत् ) चरमे सर्वथा त्यागो, द्वितीयादिषु चोभयम् ॥८८॥ यथा तप्तaापिकायां, सस्नेहायामपूपकः । गृह्णाति प्रथमं स्नेहं सर्वात्मना न तु त्यजेत् ॥ ८९ ॥ ततश्च किञ्चि गृह्णाति स्नेहं किचित्पुनस्त्यजेत् । संघातभेदरूपत्वात्पुद्गलानां स्वभावतः ॥ १९०॥ तथैव प्रथमोत्पन्नः प्राणमत्प्रथमक्षणे | सर्वात्मनोत्पत्तिदेशस्थितान् गृह्णाति पुद्गलान् ॥ ९१ ॥ ततश्चाभवपर्यन्तं, द्वितीयादिक्षणेषु तु । गृह्णंस्त्यजंश्च तान् कुर्यात्, संघातपरिशादनम् ॥९२॥ तत आयुः समाप्तौ च भाव्यायुः प्रथमक्षणे । स्याच्छाट एव प्राग्देहyहलानां न तु ग्रहः ||१३|| औदारिकवैक्रियाहारकेषु स्युनयोऽप्यो । संघातपरिशाटः स्यातैजसे कार्मण सदा || ९ || अनादित्वाद्भवेन्नैव, संघातः केवलोऽनयोः । केत्र - लः परिशाटश्च संभवेन्मुक्तियायिनाम् ||२५|| अत्र च भूयान् विस्तरोऽस्ति स चावश्यकवृत्त्यादिभ्योऽवसेयः ॥
་
अर्थ- आहारद्वारम् सर्वे छमस्थजीवा आहारक ज हाय है, अने ते वऋगतिमां पण त्रण अनाहारकपणुं रहे के. ॥ ७३ ॥ परभवमां प्रयाण
WAP......
गतिमां न वर्तता होय ते बबने
अथवा चार समय सुधीज करतां जीवोनी सरल अने