________________
(४६८) ॥ उपयोगवार- आहारकशारनिरूपणम् ॥ (दार
२८ उपयोगबारम्-चार दर्शन-त्रण अज्ञान-ने पांच ज्ञान र १२ उपयोग पहुश्रुतधारीओए कहेला छे ।। ७४ ॥ तेमां पांच ज्ञान अने प्रण अज्ञान ए आठ उपयोग साकारोपयोगरूप, अने शेष चार दर्शनने अनाकारोपयोगरूप कहेला २ ॥ ७५ ।। ए प्रमाणे उपयोगर्नु स्वरूप कर्पु. ॥ इति उपयोगद्वारम् ॥
आहारकाः स्युश्छद्मस्थाः, सर्वे धक्रगतिं विना। त्रिच. तुःसमयान्ता स्यात्तत्रानाहारितापि च ॥७६।। गतिढ़िधा हि जन्तूनां, प्रस्थितानां परं भवम् । सरला कुटिला चापि, नत्रैकसमयाऽऽदिमा ॥७७॥ उत्पत्तिदेशो यत्र स्यात्समश्रेणिव्यवस्थितः । तत्रेकसमयेनैव, अजुगत्याऽसुमान ब्रजेत् ॥७८॥ परजन्मायुराहारौ, क्षणेऽस्मिन्नेव सोऽभुते । तुल्यमेतदृजुगुतो, निश्चयव्यवहारयोः ॥७९॥ द्वितीयस्मयेऽनुज्च्या, व्यवहारनया श्रयात् । उदेति परजन्मायुरिद तात्पर्यमत्र च ॥८०॥ प्राग्भवान्त्यक्षणो वक्र(का)परिणामाभिमुख्यतः । कैश्चिद्रक्रादिसमयो, गण्यते व्यवहारतः ॥८॥ ततश्च-भवान्तराद्यसमये, गते त्वस्मिन् द्वितीयके । समये परजन्मायुरुदेति खल तन्मते ॥८।। यदाहुः॥"उज्जुगइपढमसमए परभवियं आउअं तहाऽऽहारो। बक्काइ बीअसमए परभविआउं उदयमेइ॥३॥" (ऋजुगतिप्रथमसमये पारभविक आयुस्तथाऽऽहारः। वक्रायां द्वितीयसमये पारभविकायुरुदयमेति)(सा०२१८)निश्चयनयाश्रयाच्च ।संमुखो. ऽङ्गी गर्यद्यप्यन्त्यक्षणे तथापि हि। सत्त्वात्याग्भवसंबन्धिसं.
- -- -
- - सागरोपमनु भयोपशम सम्यकस्य प्राप्त थनां अवधिनान याय न्याग्थान अयश्य मिथ्याल्ये या मोक्षे असा अवधि अने विभङ्गनी पण अभाष थाय, ना में प्रमाणे बन्ने ज्ञाममां मळीने अन्तर्मुहूर्त अधिक १३२ सागर भवधिदर्शननो काळ गणाय.