________________
(४६६) ॥ दर्शनबारे दर्शनभेदनिरूपणम् ॥ बार समये ) केवळदर्शनथी भूतकाळना-दत्तमानकाळमा-अने भविष्यकाळना .पदार्थोने सामान्य भावथी सर्व प्रकारे जाणे (ते केवळदर्शन कहेवाय इति शेषा) ।।६।। (सर्व सिवाप) पीजा (उपस्थ ) जीवोने प्रथम दर्शन उत्पन्न याय, अने त्यारवाद ( अन्तर्मु० बाद ) ज्ञान उत्पन्न याय है, अने सर्वहोने प्रथम (पहेले समये) ज्ञान अने त्यारवाद (बीजे-चोथे-छट्टे इत्यादि की समये) दर्शन उत्पन्न थाय छ १६६।। ए हेतुथीज (श्रीभगवतीजी आदिमा पण) सन्चानूर्णसर्वज्ञानीने अने सव्वदरिसीण-सर्वदर्शनीने एवो ( अनुक्रम ) पोलाय छे.
प्रज्ञप्ताःसर्वतः स्तोका, जन्तवोऽवधिदर्शनाः। असंख्यगुणितास्तेभ्यश्चक्षुर्दर्शनिनो मताः॥६६॥अनन्तगुणितास्तेभ्यो,मताः केवलदर्शनाः। अचक्षुर्दर्शनास्तेभ्योऽप्यनन्तगुणिताधिकाः॥१७॥ कालश्चक्षुर्दर्शनस्य,जघन्योऽन्तर्निकम् । सातिरेक एयोगशिसहस्रं परमः पुनः॥६॥अचक्षुर्दर्शनस्यासावभव्यापेक्षया भवेत् । अनाधन्तोऽनादिसान्तो,भव्यानां सिद्धियायिनाम्।६९/जघन्ये- १ नैकसमयः,स्याकालोऽवधिदर्शने। उत्कर्षतो द्विः षट्पष्टिर्धियःसाधिका मताः॥७०॥ज्येष्ठो नन्ववधिज्ञानकालः षट्पष्टिवार्धयः।अवधिद[धेर्दर्शने तर्हि, यथोक्तो घटते कथम् ॥७१॥अत्रोच्यते ॥ अवधौ च विभड़े चावधिदर्शनमास्थितम् । ततो द्वाभ्यां सहभावायुक्तः सोऽवधिदर्शने॥७२॥अत्र बहु वक्तव्यं तस्तु प्रज्ञापनाष्टादशपदवृत्तितोऽबसेयं ॥कालः सादिरनन्तश्च, भवे. केवलदर्शने । एषु कस्याप्यनादिवं, नाचक्षुर्दर्शनं विना ।।७३ ॥ इति दर्शनं २७ । चतुष्टयो दर्शनानां, व्यज्ञानी ज्ञानपञ्चकम् ।। अमी द्वादश निर्दिष्टा, उपयोगा बहुश्रुतैः ॥ ७४ ॥ ज्ञानपञ्चकमज्ञानत्रयं साकारका अमी । उक्ताः शेषास्त्वनाकाराश्चतुर्दर्शनलक्षणाः ॥ ७५ ॥ इत्युपयोगाः २८ । अर्थ-दर्शन- अल्पबाहुत्व अने काळनियम-सर्वधी अल्प प्राणीमो अवधि