________________
|| दर्शनद्वारे दर्शनभेदविचारः ॥
रोपयोगवत्तदर्जातवालदारकनयनोपलब्धिवद्वा व्युत्पन्नस्यापि, अचक्षुर्दर्शनं शेषेन्द्रियैः श्रोत्रादिभिः सामान्यार्थग्रहण" मिति || (सा०२१४) येनावधेरुपयोगे, सामान्यमवबुध्यते । अवधिज्ञानिनामेव, तत्स्यादवधिदर्शनम् ||५६ || यथैवमवधिज्ञाने, भवत्यवधिदर्शनम् । एवं विभङ्गेऽप्यवधिदर्शनं कथितं श्रुते ॥५७॥ अयं भावः ॥ सम्यगृहगवधिज्ञाने, सामान्यावगमात्मकम् । यथेतत्स्यातथा मिथ्यादृग्विभङ्गेऽपि तद्भवेत् ॥ ५८ ॥ नाम्ना च कथितं प्राज्ञेस्तदप्यवधिदर्शन : अनाकारत्वाविशेषनि तत् ॥ ५९ ॥ अयं सूत्राभिप्रायः । आहुः कार्मप्रन्थिकास्तु, यद्यपि स्तः पृथक् पृथक् । साकारेतरभेदेन विभङ्गावधिदर्शने ॥ ६० ॥ तथापि मिथ्या रूपत्वान्न सम्यग्वस्तुनिश्चयः । विभङ्गान्नाप्यनाकारत्वेनास्यावधिदर्शनात् ॥ ६१ ॥ ततोऽनेन दर्शनेन पृथग्विवक्षितेन किम ? । तत्कार्मग्रन्थिकेर्नास्य, पृथगेतद्विवक्षितम् ||६२|| तथोक्तं ॥ "सुत्ते अ विभंगस्स य, परुवियं ओहिदंसणं बहुसो । कीस पुणो पडिसिद्धं, कम्मप्पगडीपगरणंमि? ||६३ || ” ( सूत्रे च विभङ्गस्य च प्ररूपितमवधिदर्शनं बहुशः । कस्मात् पुनः प्रतिषिद्धं कर्मप्रकृतिप्रकरणे ?) (सा० २१५) इत्याद्यधिकं विशेषणत्रत्याः प्रज्ञापनाष्टादशपदवृत्तितश्चावसेयं तत्त्वार्थवृत्तिकृताऽपि विभङ्गज्ञानेऽवधिदर्शनं नाङ्गीकृतं, तथा च तद्मन्थः ॥ ( २ अ० सू० ५ ) " अवधिगावरणक्षयोपशमाद्विशेपग्रहणविमुखोऽवधिदर्शनमित्युच्यते, नियमतस्तु तत्सम्यग्दविस्वामिकमिति । (सा० २१६) सर्व भूतभवद्भाविवस्तुसामान्यभावतः । बुध्यते केवलज्ञानादनु केवलदर्शनात् ॥ ६४ ॥
,
(४६२)
भार