________________
२७) श्रीलोकप्रकाशे तृतीयः सर्गः ॥ (सा० २१३) (४६१)
द्विरूपं हि भवेद्वस्तु, सामान्यतो विशेषतः । तत्र सामा. न्यबोधो यस्तइशनमिहोदितम् !! ५९ ॥ यथा प्रथमतो दृष्टो. घटोऽयमिति बुध्यते । तदर्शनं तद्विशेषबोधो ज्ञानं भवेत्ततः ॥ ५० ॥ उपचारनयेनेदं, दर्शनं परिकीर्तितम । विशुद्धनयतस्तचानाकारज्ञानलक्षणम् ॥ ५१ ॥ इदं साकारबोधात्प्रागवश्यमभ्युपेयते । अन्यथेदं किञ्चिदिति, स्यात्कुतोऽव्यक्तबोधनम् ? ॥५२॥ अनेन च बिनापि स्याद, बोधः साकार एव चेत् । तदेकसमयेनैव, श्याद घटादिविशेषचित् ॥ ५३ ।। तथोक्त तत्वार्थवृत्तौ ॥ (२ अ० ९. मू०) “योपचारिकनयन ज्ञानपकारमेन दर्शनमिच्छति, शुद्धनयः पुनरनाकारमेव संगिरते दर्शनं. आ. कारवञ्च विज्ञानं, आकारश्च विशिष्यनिर्देशो भावस्य पर्यायतःप्रोक्तः, स च दर्शनसमनन्तरमेव संपद्यते, अन्तर्मुहर्नकालभावित्वात, आकारपरिज्ञानाच्च प्रागालोचनमवश्यमभ्युपेयम्, अन्यथा प्रथमत एव पश्यतः किमपीदमिति कुतोऽव्यक्तबोधनं स्यात् ?, यदि चालोचनमन्तरेणाकारपरिज्ञानमुत्पादत (नो. स्पाद) एव पुंसः स्यात् तथासत्येकसमयमात्रेण स्तम्भकुम्भादीन् विशेषान गृहणीयात्" इति ॥ (सा० ११३) सामा. न्येनावबोधो यश्चक्षुषा जायतेऽङ्गिनाम् । तचक्षुर्दर्शनं प्राहुस्त. स्यादाचतुरिन्द्रियात् ॥ ५४ ॥ यः सामान्यावबोधः स्याचक्षुवर्जापरन्द्रियः । अचक्षुर्दर्शनं तस्यात. सर्वेषामपि देहिनाम् ॥ ५५॥ तथोक्तं तत्वार्थवृत्तौ ।। (२ अ० ५ सू०) । "चक्षुर्दर्शनमित्यादि, चक्षुषा दर्शनम-उपलब्धिरसामान्यार्थग्रहण,स्कन्धावा
न च तथोपलभ्यतं, अपि च समयमपि स गृहणीयान्न च केवलिनमानरेग समयप्रणमस्ति । इति पादपूतिः ।