________________
.
(४५८) ॥ ज्ञानद्वारेअवध्यादिज्ञानानां पर्यायनिरूपणं, पर्यायाल्पाबहुलं च ॥ [द्वार स्वामिभेदतः । अनन्तभित्स्वविषयद्रव्यपर्यायभेदतः ॥ ३४ ॥ असंख्यभित्स्व विषयक्षेत्राद्धाभेदतोऽपि च । निर्विभागैर्विभा. गैश्च, ते चैवं स्युरनन्तकाः॥३५॥ एवं मनःपर्यवस्य, केवलस्य च पर्यवाः। निर्विभागैविभागैः स्वे (स्वः), स्वाम्यादिभेदतोऽपि च ।। ३६ ॥ अनन्तद्रव्यपर्यायज्ञानाच्च स्युरनन्तकाः । अज्ञानत्रितयेऽप्येवं, ज्ञेया अनन्तपर्यवाः ।। ३७ ।। परपर्यस्तु सर्वत्र प्राग्वत् ॥ अष्टाप्येतानि तुल्यानि, व्यपेक्ष्य स्वान्यपर्यवान् । यद्वक्ष्येऽल्पबहुत्वं तदपेक्ष्य स्वीयपर्यवान् ॥ ३८ ॥ तत्र स्युः सर्वतः स्तोका, मनःपर्यायपर्यवाः । मनोद्रव्यैकविषयमिदं ज्ञानं भवेद्यतः ।। ३९ ॥ एभ्योऽनन्तगुणाः किं च, विभङ्गज्ञानपर्यवाः । मनोज्ञानापेक्षया यहिभङ्गविषयो महान् ॥४०॥ आरभ्य नवमवेयकादासप्तमक्षितिम् । अधिःक्षेत्रके तिर्यक, चासंख्यद्वीपवाड़िगे ॥ ११ ॥ रूपिद्रव्याणि कतिचित्तत्पर्यायांश्च वेत्ति सः । अनन्तघ्नास्ते च मनोज्ञानज्ञेयव्यपेक्षया ॥ ४२ ॥ समस्तरूपिद्रव्याणि, प्रतिद्रव्यमसंख्यकान् । भावान्वेत्तीत्यनन्तना, विभङ्गापेक्षयाऽवधौ ॥ ४३ ॥ अनन्तगुणितास्तेभ्यः, श्रुताज्ञान इदं यतः । सर्वमूर्तामूर्तद्रव्यसर्वपर्यायगोचरम् ।। ४४ ॥ श्रुताज्ञानाविषयाणां, केषाश्चिद्विषयत्वतः । स्पष्टत्वाच श्रुतज्ञाने, तेभ्यो विशेषतोऽधिकाः ॥ ४५ ॥ अभिलाप्यानभिलाप्यविषयेऽनन्तसंगुणाः । मत्यज्ञाने श्रुतज्ञानादभिलाप्यैकगोचरात् ॥ १६ ॥ मतिज्ञानपर्यवाश्च, ततो विशेषतोऽधिकाः । मत्यज्ञानाविषयाणां, विषयत्वात् स्फुटत्वतः ॥ ४७ ।। तेभ्योऽप्यनन्तगुणिताः, केवलज्ञानपर्यवाः । सर्शद्धाभाविनिखिलद्रव्यपर्यायभासनात् ।। ४८ ॥ इति ज्ञानम् २६ ॥