________________
(४४८) ॥ ज्ञानद्वारे श्रुतज्ञानपर्यायनिरूपणम ॥ (सार तश्च यान् । ते सर्वेऽस्य स्वपर्यायास्तदन्ये परपर्यवाः ॥ २८ ॥ एवं च ।। अनन्तस्वान्यपर्यायमेकैकमक्षरं श्रुते । पर्यायास्तेऽखिलद्रव्यपर्यायराशिसम्मिताः ॥२९।। आह च-"एक्केकमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सवदव्वपज्जायरासिमाणं मुणेयव्वं ॥ ३० ॥ जे लहइ केवलो सेसवण्णसहिओ अ पज्जवेऽगारो । ते तस्स सपज्जाया सेसा परपज्जवा तस्स ।। ३१ ।। (एकैकमक्षरं पुनः स्वपरपर्यायभेदतो भिन्नं । तत् सर्वद्रव्यपर्यायराशिमानं ज्ञातव्यम् ।।यान् लभते केवलः शेषवर्णसहितश्च पर्यवेऽकारः, ते तस्य स्वपर्यायाः शेषाः परपर्यवास्तस्य ॥) (सा० २१३) अयं भावः ॥ यान्पर्यायान् केवलोऽकारः शेषवर्णसहितश्च लभते ते तस्य स्वपर्यायाः, शेषाः-शेषवर्णसं. वन्धिनो घटाद्यपरपदार्थसम्बन्धिनश्च परपर्यायास्तस्य-अकारस्येति । एवं विधानेकवर्णपर्यायोः समन्वितम् । ततश्चानन्तपर्यायं, श्रुतज्ञानं श्रुतं श्रुते ॥ ३२ ॥
अर्थ - श्रुतज्ञानमां पण स्व अने परना भेदथी अनन्त पर्याय कहेला छ, नेमा अक्षरश्रत-अनक्षरत इत्यादि स्वपर्याय कहेला छे, ।। २२ ।। तथा क्षयोपशमना विचित्रपणाथी अने विषयना अनन्तपणाथी श्रुतानुसारी पोधनु अनन्तपणुं होवाथी ते स्वपर्यायो अनन्त छे. ॥ २३ ॥ अथवा निर्विभाज्य अंशो वडे करीने पण ने ( स्वपर्यायो ) अनन्त छे, अने आ श्रुतज्ञानमां पूर्वोक्त रीते पर पर्यायो ते पण अनन्त के. ॥ २४ ॥ अथवा श्रुतज्ञान ते श्रुत ग्रन्थने अनुसारे होप छे, अने श्रुत ग्रन्थ ने अक्षररूप ले, अने ते अक्षरो अकारादि छे ।। २५ ॥ वळी ते प्रत्येक ( अकारादि ) अक्षर उदात्त-अनुदान-अने स्वरितना भेदथी नथा अल्पपयत्न
जे अक्षरना उच्चारमा वायु उचे स्पर्श करी ने जाय ते उदात्त, वायु मीचे स्पर्श करीने जाय ते स्वरित अक्षर कहेवाय ए प्रत्येक हस्व दीर्घ अने जलुतभेदे नब अने त सब सानुनासिक-निरानुनासिक भेदे प्रत्येक अक्षर १८-१८ मे छे.