________________
२६]
॥ श्रीलोकप्रकाशे तृतीयः सर्गः (सा० २१२ ) (४४७)
वाथी ते ( परपर्यायो ) पण जेम असंबद्ध छतां पण पोताना उपयोगमां आव धन बगेरे पोतानुं गणाय छे तेम (ते पर पर्यायो पण ते मतिज्ञाननाज गणाय. ॥ २० ॥ कं छे के शिष्य शङ्का - "जो ते परपर्यायों के तो तेना ( मतिज्ञानना) न कहेवाय, अने जो ते तेना ( मतिज्ञानना) हे तो परपर्याय न कहेवाय. ए शंकाना समाधानमा आचार्य कहे छे के उत्तर- जे कारणथी ते मतिज्ञानमां संबंध विनाना ले माटे ज दे (असंबद्ध पर्यायों) ने परपर्याय एत्रो व्यपदेश के, कारण के त्यागवडे अने स्वपर्याना विशेषणादि बड़े ते ( परपर्यायो ) ते ज्ञानने उपयोगी याय छे असंबद्ध एत्रा पोताना धननी माफक (असंबद्ध एवा परपदार्थेना) ते पर्यायो तेना कहेवाय छे. ॥ २१ ॥ टीकार्थ- चाय एटले त्यागवडे अने सपज्जाय इत्यादि एटले स्वपर्यायाना विशेषणादिवडे (ए वे बडे ) पर पर्याय एटले घटादि पर्यायी जे कारणथी तस्त्र - ते (मति) ज्ञानना उबजुचंति - (उपयोगी थाय छे) - उपयोगमां आवे अर्थात् त्यागवडे अने स्वर्याय विशेषणादि वडे परपर्याय- घटादि पर्याय जे कारणे ते ज्ञानना उपयोगमां आवे छे. कारण के घटादि सर्व पदार्थोंना पर्यायनो त्याग * थये छते ज ज्ञानादिक अर्थ सुखे करीने जाभ्यो जाय है. माटे सर्व परपर्यायो परित्याग द्वारा उपयोगो थाय छे, अने परपर्याय होते छतेज " ए स्वपर्याय " एम विशेषित करवाने शक्य थाय छे, माटे स्वपर्ययना विशेषण द्वारा परपर्यायो उपयोगी याय है. ए तात्पर्य के.
I
श्रुतेऽप्यनन्ताः पर्यायाः, प्रोक्ताः स्वपरभेदतः । स्त्रीयास्तत्र च निर्दिष्टास्तेऽक्षरानक्षरादयः ॥ २२ ॥ क्षयोपशमवैचि याद्विषयानन्त्यतश्च ते । श्रुतानुसारिवोधानामानन्त्यात्स्युरनन्तकाः ॥ २३ ॥ अविभागपरिच्छेदेरनन्ता वा भवन्ति ते अनन्ताः परपर्याया, अप्यस्मिंस्ते तु पूर्ववत् ॥ २४ ॥ अथवा स्यात् श्रुतज्ञानं श्रुतयन्थानुसारतः । श्रुतग्रन्थश्चाक्षरात्मा, ता• न्यकारादिकानि च ॥ २५ ॥ तच्चैकैकमुदात्तानुदात्तस्वरित भेदतः । अल्पानल्पप्रयत्नानुनासिकान्यविशेषतः ॥ २६ ॥ संयुक्तासंयुक्तयोगद्व्यादिसंयोगभेदतः । आनन्त्याच्चाभिधेयानां, भिद्यमानमनन्तधा ॥ २७ ॥ केवलो लभतेऽकारः, शेषवर्णयु