________________
२६९] ॥ श्रीलोफमकाशे तृतीयः सर्गः (सा. २११) (४४३) जीव पतित थइने वनस्पत्यादि भवोमा परिचमण करतो जीव तेरले काळे पुनः अवश्य सम्यक्त्व पामेज (माटे अर्धपुद्रलपरावर्त स्थिति कही.) ॥१०००॥ विभंगज्ञाननी जघन्य थी। समय स्थिति छ, ते निश्चये विभंगझान उत्पन्न था ? समय रहीने पुनः पतित यतां ते ( १ समय स्थिति ) होय छे. ॥१॥ अने विमा शाननी उत्कृष्ट स्थिति कंइक न्यून पूर्वक्रोड वर्ष अधिक ३३ सागरोपम प्रमाण छ, तेनी भावना आ प्रमाणे-॥२॥ कइक न्यून पूर्व कोड वपना आयुष्यवाळो कोइक विभंगज्ञानी जीव विभंगज्ञान सहित अप्रतिष्धान नरकावासमां ( ७ मी नरफना मध्य नरकावासमा ) उत्कृष्ट आयुष्यपणे उपजे ( तो विभा ज्ञाननी उत्कृष्ट स्थिति याय.)।। ३ ।। ए प्रमाणे आठे ज्ञाननी स्थितियो कही.
अवान्तर ॥ मत्यादिज्ञानता भष्टः,पुनः कालेन यावता । ज्ञानमाप्नोति मत्यादि, ज्ञानानामन्तरं हि तत् ।। ४ ॥ अनन्तकालचक्राणि, कालतः स्यान्मतिश्रुते। देशोनं पुद्गलपरावर्त्ताद्वै क्षेत्रतोऽन्तरम् ॥ ५॥ एवमेवावधिमनःपर्यायज्ञानयोः परम् । अन्तर्मुहर्तमात्रं च, सर्वेष्वेष्वन्तरं लघु ॥ ६ ॥ केवलस्यान्तरं नास्ति, साद्यनन्ता हि तस्थितिः । अनाद्यन्तानादिसान्तेऽज्ञानद्वयेऽपि नान्तरम् ॥ ७ ॥ सादिसान्ते पुनस्तत्राधिकाः षट्षष्टिसागराः । इयमुत्कृष्टसम्यक्त्वस्थितिरेव तदन्तरम् ॥८॥ अन्तरं स्याद्विभङ्गस्य, ज्येष्ठं कालो वनस्पतेः । अन्तर्मुहूर्तमेते. षु, त्रिपुं ज्ञेयं जघन्यतः ॥ ९॥ ( अथाल्पाबहुत्वम् ) स्तोका मनोज्ञा अवधिमन्तोऽसंख्यगुणास्ततः । मतिश्रुतज्ञानवन्तो, मिथस्तुल्यास्ततोऽधिकाः ॥१०॥ असंख्येयगुणास्तेभ्यो, विभ
ज्ञानशालिनः। केवलज्ञानिनोऽनन्तगुणास्तेभ्यः प्रकीर्तिताः ॥ ११ ॥ तदनन्तगुणास्तुल्या, मिथो धज्ञानवर्तिनः । अप्यष्टस्वेषु पर्याया, अनन्ताः कोर्तिता जिनः ॥ १२ ॥ अय-ज्ञाननो विरह काळ ( अन्तर काळ )-मत्यादि शानथी पतित