________________
1
1
२६)
|| श्री लोकप्रकाशे तृतीयः सर्गः (सा० २११)
(४४१)
• न्योत्कृष्टभेदतः । जघन्याऽन्तर्मुहूर्त्त स्यात् सा चैवं परिभा व्यते ॥ ९९७ ॥ जन्तोर्भष्टस्य सम्यक्त्वात् पुनरन्तर्मुहूर्त्ततः । सम्यक्त्वलब्धौ लघ्वी स्यादज्ञानद्वितयस्थितिः ॥ ९९८ ॥ अनन्तकालचक्राणि, कालतः परमा स्थितिः । देशोनं पुद्गलपरावर्त्तार्द्ध क्षेत्रतस्तु सा ॥९९९॥ भावना ॥ ततः परिभ्र श्य, वनस्पत्यादिषु भ्रमन् । सम्यक्त्वं लभतेऽवश्यं, कालेनैता - वता पुनः || १००० ॥ जघन्या त्वेकसमयं विभङ्गस्य स्थितिः किल । उत्पद्य समयं स्थित्वा भृश्यतः सा पुनर्भवेत् ॥ १ ॥ त्रयस्त्रिंशत्सागराणि विभङ्गावस्थितिर्गुरुः । देशोनया पूर्वकोट्याधिकानि तत्र भावना || २ || देशोनपूर्व कोट्यायुः कश्चिदङ्गी विभङ्गवान् । ज्येष्ठायुरप्रतिष्ठाने, तिष्ठेद्विभङ्गसंयुतः ॥३॥ इति ज्ञानस्थितिः ॥
>
"
,
अर्थ - हवे जघन्य उत्कृष्टादि भेदे करी सर्वज्ञानोनी स्थितिनुं वर्णन करे - श्रीजिनेश्वरो ज्ञाननी स्थिति सादि अनंत अने सादि सान्त एम वे प्रकारनी कहेली के तेमां केवळज्ञाननी पहेली ( सादि अनंत ) स्थिति के, ॥ ९.८३ ।। अने शेप (चार) ज्ञाननी स्थिति बीजी (सादिसान्त ) छे. हेलां वे ज्ञाननी जघन्य स्थिति अन्तर्मुहूर्त, अने उत्कृष्ट स्थिति ६६ सागरोपम के. ॥ ९८४ ॥ ते आ प्रमाणे-३३ सागरोपम प्रमाणना वे भव विज्ञयादि ( चार विमान ) मां अथवा २२ सागरोपम ममाणना ऋण भत्र अच्युतादि ( अच्युत अने पहेली ग्रैवेयक ) मां उत्कृष्टपणे करीने मोक्षमां जाय अथवा सम्यकूत्वनो त्याग करे तो मनुष्यभव अधिक ६६ सागरोपम थाय. ।। ९८५-८६ ॥ क
१ साधिक पटले २ मनुष्यभव विजयादि जतां अने साधिक पटले ३ मनुष्यभय अच्युतां मा मोक्षं नतां घर सम्यक्त्व मां आणवा बन्दी ए स्थि ति क्षयोपशम सम्यक्त्व अथवा क्षायिकषाळा मति-अत ज्ञाननी स्थिति जाणत्री. अन्यथा उपशम सम्यक्त्वनी अपेक्षा जघन्य स्थिति अन्तर्मुहूर्त छे. तथा उत्कृमां पण मोक्ष जयां क्षायिक अने क्षयोपशम सम्यक्स्य युक्त मतिश्रुतमी, अने त्याग करतां मात्र क्षयोपशम सम्युक्त मतिनी उपर कडेली उत्कृष्ट स्थिति प्राणत्री.