________________
(४४०)
ज्ञानद्वारे ज्ञान स्थिति निरूपणम् ॥
द्वार)
1
नेवाधिर्भवेत् ॥ ९८९ ॥ क्षणे द्वितीये तद् ज्ञानं, चेत्पतेन्मरणादिना । तदा जघन्या विज्ञेयाऽवधिज्ञानस्थितिर्बुधैः ॥ ९९० ॥ संयतस्याप्रमत्तत्वे, वर्त्तमानस्य कस्यचित् । मनोज्ञानं समुत्पद्य, द्वितीयसमये पतेत् ।। ९९९ ।। एवं मनः पर्यवस्य, स्थितिलध्वी क्षणात्मिका । देशांना पूर्वकोटी तु महती साऽपि भाव्यते ॥ ९९२ ॥ पूर्वकोट्यायुषो दीक्षाप्रतिपत्तेरनन्तरम् । मनोज्ञाने समुत्पन्ने, यावज्जीवं स्थिते च सा ॥ ९९३ ॥ तत्र च ॥ स्थितिर्लघ्वी ऋजुमतिमनोज्ञानव्यपेक्षया । अन्यत्त्वप्रतिपातित्वादाकैवल्यं हि तिष्ठति ॥ ९९४ ॥ केवलस्थितिरुक्तैव, साद्यनन्तेत्यनन्तरम् । मत्यज्ञानश्रुताज्ञान स्थितिस्त्रेधा भवेदथ ।। ९९५ ॥ अनायनन्ताऽभव्यानां भव्यानां द्विविधा पुनः । अनादिसान्ता साथन्ता, तत्राद्या ज्ञानसंभवे ॥ ९९६ ॥ सादिसान्ता पुनर्देधा, जय
10
प्रमाणनपसत्ता स्वसमयेऽप्यनेकान्तधीनैयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता । कदाचन न बाधते सुगुरुसम्प्रदायफर्म, समपदं दस्रुथिया हि सद्दर्शनम् ॥ ६ ॥ रह जानन्ते किमपि न नयानां हतधियो, विरोधं भाषन्ते foragधपक्षे बत खलाः । अमी चन्द्रादित्यमभृतिविकृतिव्यत्यय गिरा, निरातङ्काः कुत्राप्यहह न गुणान्वेपणपराः ॥ ७ ॥ स्याद्वादस्य मानचिन्दोरमन्दान्मन्दारद्रोः कः फलास्वादगर्वः । द्राक्षासाक्षात्कारपी यूषधारादारादीनां को विलासश्च रम्यः ॥ ८ ॥ गच्छे श्रीविजयादिदेवगुरोः स्वच्छे गुणानां गणैः, पौमिमिवाम्नि जोसविजयाः माज्ञाः परामैयरुः 1 तत्सातीर्ध्यभृतां नयादिविजयमाशेोत्तमानां शिशु
किञ्चिदि यशोविजय इत्याख्याभृदाख्यातवान् ॥ ९ ॥