________________
(४३८)॥महोपाल श्रीयशो गणिनिर्मितः केवलोपयोगसत्कविचारसमन्वयः ।।(हार नदानीमा युत्पत्तिरसत्येय तत्र च क्रमिकोपयोगवादी गनिमीलिकामवलम्बमानो गौणतया तदभ्युपगतेच, अन्यथा दुर्भयप्रवेशोऽपरिवरणीय पक्ष स्यात्, इत्यमे ष तृतीयक्षणभाषिनः केषलझामस्य केवलदर्शनाधिकरणे द्वितीयक्षणे, एत्रमप्रेऽपि, संवदति चामुमर्थ प्रथमतन्तुसङ्घदनसमयेऽपि केनचिदंशेन सहमततुकपटस्योत्पत्तिस्वीकारषचनम् | युगपदुपयोगषापि क्रमिकोपयोगवादं गौण तथाश्रयत्येय, यतो यथा प्रथमश्रो ज्ञानदर्शनयोरुत्पत्तिस्तथा द्वितीयादिक्षणेष्यपि, एचश्च प्रथमक्षणे ज्ञानमेष द्वितीयक्षणे दर्शनमेवेत्येवं क्रमवादी मास्तु परं प्रथमक्षणे ज्ञान दितीयक्षणे दर्शन मित्येवं कमवावस्तु तस्यान्यस्त्येव प्रयोरभेषाभ्युपगताऽपि दुनयप्रवेशभिया भेदं सर्वथा न प्रतिक्षप्तमहतीति गौणतया भेदमभ्युपगच्छन्यत्र, एवञ्च युगपद्वादः क्रमषादयोकादिशा तम्मतेऽपीति स्यामादप्रमाणानुग्रह सषामैकमत्यमिति त्रयोऽपि परिपक्षा आवर्तव्या इत्यभिप्रागणोपसंहारषचन तन्तुरीणामियमभिमता मुख्यगौणव्यवस्थेति ॥ ३ ॥
संस्कृतविवरण, भापान्तर घणु विस्तीर्ण थर ज्ञाय ग्रंथो
मूलश्लोक मावनी भावार्थ लखीये छोये
प्रथम श्लोकार्थ-पाचीन (पूज्यश्रीजिनभद्रगणिक्षमाश्रमण पूज्यश्रीमल्लवादिनी पूज्य श्रीसिद्धसेनदिवाकरजी महाराजाओ अथवा पूज्य श्री जिनभद्रगणिक्षमाश्रमण महाराज ) ५ महापुरुषोनी वाणीमोनी विरुद्ध विषयना विकासवाळी सूक्ष्मविचारणामा स्तक्या लायक ( नयविचारनी गवेषणावाळा ) अथवा नवीन तर्कानुसारी मार्गने नहि जाणनारा जेओ गहन अरण्यमां पडेलाओनी जेम भय पामेला छे तेवा सिद्धान्तथी व्यवहार करनाराओने (ते ते पूज्य पुरुषोना विचारोमां) विश्वास लाघवाने आ सम्मतिग्रन्थनी माया (जे ज्ञान बिन्दु प्रकरणमां बतावी छे ते ) जैनसिद्धान्तसम्मत नयरूपी दुकानोमा रहेला विस्तीर्ण ( तस्वरूपी ) फरीयाणानी पंक्ति रूप छ. द्वितोयश्लोकार्थ-एक समयमां केवलज्ञान केवलदर्शनोपयोग वेर्नु योगपद्य छे ते विचारने दर्शवनार पूज्य श्री मल्लवादिजी महाराज वस्तुओनी भिन्नता ग्रहण करनार व्यवहार नयनो मुख्यताए आश्रय कों के. भिन्नसमयमां केवलज्ञान केवलदर्शनोपयोग छे तेविचारना बतावनार पूज्य श्रीजिनभद्रगणिक्षमाश्रमण महाराजे कार्यकारण भावनी व्यवस्थामा मुख्यत्वे शुद्धऋजुमूत्रनयनु अवलम्बन कयु छे.(सामान्य