________________
२६९) ॥श्रीलोकमकाशे तृतीयः सर्गः (सा० २११) (४३७) स्याप्रित्यर्थः, ऋजुसूत्रस्य पर्यायाथिकतया शुद्धत्यस्य प्राप्तत्षेऽप्युपरजकमेध सविशेषणम्, अथवैतन्मते मजुसूत्रस्यापि द्रव्याथिकरनाशुद्धत्वस्यापि सम्भ बातम्यवच्छेदाय शुद्भवविशेषणम् । पवमपि केवलस्य सायनन्तस्वस्योपपत्तये चिसामान्यात्ममा पूर्वापरकालानुगमस्य पूज्यानां सम्मत वेग शुद्ध सधै निरन्धयविनाशस्येवोपगमेन सदभावात्सर्वथा तदाश्रयणं न सम्भवतीति प्राय प्रत्युक्तम् । सिद्धसेनः सङ्ग्रहमधिगत इति न चेकमेव केवलं सामाग्यविषयकत्वा. दर्शन मिति विशेषविषयकाचाच ज्ञानमि युपगमो दिवाकरस्य, स ब सड़ग्रहाअयणे विरुध्यते. सङ्ग्रहे विशेषधाभान तद्विपयकान्धस्याध्यमावादिति धा. च्यम्, अत एव हि भेवोन्छ योन्मुखमिति. मनस्य विशेषणमुपन्यस्तम्, नेग. माभ्युपगतसतो वनयणो वि सग्रहोऽनेकमुखः. तत्र विषयसोचको नातः सरिणा, किन्तु वियिस्वरूपभेवसको बक पति | उपसंहरति तस्मादिति ध्य. कमदः, || २ || ननूपपयन्तां सत्तम्नयावलभ्यनेन प्रयोऽपि पक्षाः प्रमाणानुप्रहमस्तरेण परस्परमेकवाक्यत्वन्नु न सम्भवति तेषाम, न च तदन्तरेण प्रमाणपक्षपातिभिरुपादेयास्ते इत्यत आह चित्सामान्य मिनि, केवलाख्ये विशेषे यरेष चित्सामान्य पुरुषपदभाक् केवलोत्पत्तेः पूर्व परतश्च पुरुषः पुरुष इति य. देकाकारेण व्यपदिश्यते तत्र "उपयोगलक्षणो जीव' इन्यतः चित्सामाभ्यमे पानाच नन्सपारिणामिकभाषस्यरूपं नियामकम, अन एवं निगोदावस्थायामपि चितः केनविदशेन प्रकटावस्था शाश्रमम्मता, एवं सत्यपि पेण साधनम्न स्फुटमभिहितम्. तपेण केवलोपयोगरूपेण, तथा च यथा चितः मामान्यात्ममाऽनादित्वेऽपि विशेषात्मना सादित्व में दुष्टम् , तथा इद मुभमरशः कायदप्युच्यमानं म दुष्टम् इदं फेवलविशेषात्मना परिणतं चित्मामाग्य, सक्षमैरशः विशेषावगाहनांशमामान्यावगाहनांशैः, कमषतं पृक्षणे ज्ञानं तदनन्तरक्षणे दर्शनं इत्येवं क्रमिकम्, अपिशवायुगपदभिन्नं चेत्यनयोरुपमहः, अत एव सूक्ष्मरंगरित्यय यहुवचनमपि सङ्गतम्, यथा केवलस्य हावेशो भरमा दर्शनात्मको तया कैवलज्ञानस्यापि सन्ति यहयोऽशाः पर्व केवलदर्शनस्यापि, अन्यथा प्रथम क्षणे सर्वात्मना फैश्चलबानस्य द्वितीयक्षणे तथा दर्शनस्योत्पादे तयोरनुत्पन्नां. शान्तराभावान तृतीयपञ्चमाविक्षणेषु पंव रामस्य सतुर्थषष्ठादिक्षणेषु च दर्शनस्योत्पादो न स्यात् , एवं घ केवलझानोत्पत्त्यव्यवहितपूर्वक्षयो केपलानाघरश्रीयकर्मविगमवकेषलदर्शनाबरणीयकर्मभिगमस्यापि सद्भाषे फेवातिशयस्थाभाव्याद् भवतु प्रथम केबलशानं सथापि फेन विवंशेन केवलदर्शमस्यापि