________________
(द्वार पहारस्य विशेष पथ विषयो नतु सामान्य सस्य शशङ्गकल्पस्यादिति तहिषयकोपयोगरूपं वर्शनमपि तम्य मास्ति, तथापि ध्यषहन्युपयोग्यरत्यविशेषोपगमोऽस्य सद्ध्यं पृथिवीत्याधिविमानक्रमेणेति विभागप्रक्रियायामघाप्यस्येव सामान्यप्रवेशः, अथयाऽशुद्धस्थ व्यवहारस्य सामाग्यमपि थिषयः, अत एव व्य. बहती शुद्धत्यविशेषणं मोपात्तम्, न च कर्माष्टकविभजनान्यथानुपपस्या चतुईर्शनन्धाग्यथानुपपन्या च घिभजनपरस्यास्य शानदर्शनयोर्भेदो भयतु विषयः पताबता तयोर्योगपतु नायाति तदर्थमेव तु व्यवहतिनयाश्रयणम्, अन्यथा ज्ञान दर्शनभेरस्य पूज्यानामप्यनुमतत्वेन तस्यापि व्यवतिनयाश्रयणं का स्यादिति पाध्ये, यो कदा सर्व जानाति स सर्वज्ञ इति व्यवष्टियते विभजमगरे चास्मिन सर्वपदार्थाऽपि सर्वसामान्य सर्वषिशेषति तदुभयागतायेव संघज्ञ. त्वं घरते मान्यथेति भवति ज्ञानयोगपणे व्यवहारनयाश्रयणमुपयोगीति, पुण्याः सिद्धान्तकनिरतत्वात्सर्यसिद्धान्तसेवाधिनग्धविदग्धकुलमुकुटायमानत्वात पूजाहा: श्रीजिनभनगणिक्षमाश्रमणाः क्षायोपशमिके पूर्व दर्शन पश्चामानमिति
मः क्षाषिके त केवले पूर्व शाम पश्चाद् दर्शनमित्येव क्रमः ननिर्वाहकच शामवर्शनयोः कार्यकारणभाष पष, कार्यकारणभावादेव च तयोः पौषियस्याप्यवश्यंभाषान्न योगपचं, परं कचिरकालं ज्ञानपर्यायमनुभूय दर्शनपर्यायाविर्भावतोऽपि कार्यकारणभावस्य सम्भवेन मैसावता शानोत्पत्यनन्तरक्षण पत्र वर्शनोस्पतिस्तदनन्तरक्षण पव च ज्ञानोत्पत्तिरिति कम उपपद्यत इयत उक्त करणफलयोः सीम्मि शुद्ध त्रमिति अध वचनविपरिणामेन संथिता त्यध्याहार्यम, करणफलयोः भाषप्रधाननिदशात्कार्यकारणभाषयोः, सोम्मि व्यषस्थायां, सा च "क्षणिकाः सर्यसंस्कारा अस्थिराणां क्रिया कुनः । मतिर्यषां किया सेव कारणं सेव बोध्यते" इति वचनात् तत्तत्कार्योत्पन्यव्यवहितप्राक श्रणे तत्तकारणस्य भवनमेव तस्य तत्कार्य प्रति कारणत्वमिन्याकारिका, अ. यवा केवलदर्शनं प्रति केवलक्षागस्य केवलज्ञानत्वन कारणरधे केवलज्ञान प्रस्यपि के. वलदर्शनस्य केपलदर्शमत्येन कारणावं वाच्य तथान के घटज्ञाने व्यभिवागन्न सम्भपति, न चाधकेवलज्ञाने तर केवल शामत्वाच्छन्न प्रति कैशलदर्शनाघेन कारणनिति वाच्यम अनेकधर्मघरितस्य तस्य स्वधरतसविच्छिन्नप्रतिनियत तसत्का रण सामग्रीसमुदायनियम्यतयाऽर्थसमाजग्रस्ततया कार्यतावच्छेदकत्थासम्भवात् , किन्तु सप्सत्कार्य प्रति तत्तत्पुर्यत्वेन कारणस्थमित्येष कार्यकारणभावस्था त.