________________
॥ श्रीलोकप्रकाशे तृतीयः सर्गः ॥ (सा० २०६ )
.
चित्सामान्यं पुरुषपदभार केवलारख्ये विशेषे । तपेण स्फुटमभिहितं साधनन्तं यदेव ॥ सूक्ष्मैरंशैः क्रमवदिदमयुच्यमानं न दुष्टै । तत्रीणामियमभिमता मुख्यगौणव्यवस्था || ३ || व्याख्याT- ये सिद्धान्तानुसारिण ऋजुमतयो नव्यमार्गानमि ज्ञा उपयोगथोर्योगपच पेक्यं वेति यन्नव्यं मतं तदधिगतिप्रत्यलो थी मल्लकापदर्शितां षादिदिवाकरोपदर्शितो या मार्गः तथार्थस्वरूपावधारणविकलाः पाप भोगवीर्यपूज्य जिनभग णिक्षमाश्रमणोक वाणीनां विमुखोऽनभिप्रेतो यो विषयः उपयोगयोर्योगपद्यमेकत्वं वा तस्य य उन्मेषः मलश्राद्यादिवचसि षाभ्यतयाऽवभासः तस्य या सूक्ष्मेशिका अनयात्र शाऽयमुपपद्यते इत्यादि तद्रहस्याकलनं नत्र अरण्यानीभयमुपगताः, यथा विकटापार विस्तारागम्यान ल्पष्टिकप्राणियनमध्यपतितस्य वनान्तगमनोपायमार्गमपश्यतः कस्यचित्पुंसो याशं भयं तत्सशमपसिद्धान्ताविभयमुपगताः प्रातयतः तेषां समयषणिजां सिद्धान्तानुसारिव्यवहारपरायणानां विश्वासाय म लादिवसि प्रामाण्यग्रोस्पादनाय, एषाऽस्मिज्ञान विन्द्राय भरतर मेषां कि सा, सम्मतिधन्यगाया स्वनयविपणिम्राज्यवाणिज्यबोधी समस्तीति क्रियापदमध्याहार्यम, स्वनयाः जैन राजासाभिमता ये सप्रहादयो नया न तु दुर्नया:, तप विपणयो ट्टकानि तत्र प्राह्मतया स्थितानि यानि प्राज्यवाणिज्या नि
,
वाणिज्यकरूपानि तत्वानि तदधिगतये वीथी मार्ग इव मार्गः तथा च सम्मतिप्रन्थगाथारूपमार्गाश्रयणतः राजमार्गगामिनामिव नैषामपसिद्धान्तादिभयले शावकाशोऽपीति भावः, अथवा प्राचां वाचामिति विरुद्धप्रतिपत्तिभाजां प्रयाणामप्याचार्याणां वचनानामित्यर्थः ये विमुखा विषयाः प्रतिपाद्याः परस्परबिरुद्धपक्षाः तेषां य उम्मेषः प्रकाशः तद्रूपा या सूक्ष्मेक्षिका तस्यामित्यर्थः, अत्र च प रस्परोपमर्दकयुक्तिभ्यः चयाणामपि पक्षाणामन्योन्यं याधितत्वानेकस्याभ्युपगमे भवति स्वास्थ्यमिन्यस्ति भयमिति बोध्यम् अत्र व त्रयाणां पक्षाणां तत्तनयातुसरणप्रवृत्तत्वान्नास्ति विरोध इत्यादिर्तव्यमार्गस्तजज्ञाने नास्ति भयमिति त वनभिज्ञत्वं तत्र हेतुतया विशेषणं बोध्यमिति ॥ १ ॥ तेषां विभिन्नन पाथयपानस्तस वंशव्यवस्थापकत्वेन प्रमाणसंवादित्वमेवेति व्यवस्थापयितुं भेदग्राहिपहृतीत्यादि द्वितीयषधं प्रभवति, एकक्षणवृत्तितया केवलज्ञान केवल दर्शनीपयोगयोपगन्तामवादी भेदप्रादिव्यवहृतिनयं संश्रितः, यद्यपि शुद्धस्य व्य
२६)
(४३५)