________________
(४३४)। महोपा. श्रीयशो गणिनिर्मितः केवलोपयोगसत्कविचारसमन्वयः॥ [द्वार ज समय जाणणो तं समय पासा ! दंता ? गांयमा 'इस्यापागमवयसामधिरीधं स्वस्त्रपक्ष उपपादयन्ति, तपः परस्परषिद्धा अपि पते पक्षा विशिष्टशेमु. पोशालिपुरुषोनीता ति निर्षिचिकित्सं समयश्रद्धाधर्मरावतण्या एष, कि का यत्र सरलगत्याऽऽगमसाम्मुख्यं स वैतेषामन्यतमः समाधोऽभ्यस्नपेक्षणीय पष, यहा स्याहादे सर्व धर्मा विरुद्धा अविरुद्धा का साक्षात्परम्परया या सर्वसम्य. धिन इति विरुद्धतयाऽऽपाततः प्रतिभासमानानामप्येयाविरोधोऽपि भविव्यतीप्ति किया विशेषगवेषणया स्याहावनमरणराजसाम्राज्यमास्थाय प्रयाणामपि सरिपक्षाणामभ्युपगम पय घरम्, यद्वा भारत्वेत विरुवा एष पक्षाः,तथापि
मस्थत्यादेव नापराध्यन्त्यत्र सरयः, किमत्र तत्वमिति जिक्षामा तु सत्वे तु केवलिनो विदन्तोन्युक्त्या मर्यषु फेवलिपु निर्भरमास्याय विषयषिशेपरूपं मुन्वपिण्डमवैध गलहस्तिफया निष्कासनीयन्यधरीत्याषतरति बहुधा विमर्श सर्वमनन्तधर्मात्मकमिन्यनकान्नथादे स्याद्वाद ज्ञेयस्येच ज्ञानस्याप्यनम्तधर्मान्मकन्यमिति नविशेषः केबलोपयोगाऽपि तथैध भवितुमर्मातीति स्वप्रकाशस्वभावतया प्रमाणमूभिपिकाला सर्वात्मता नवर्ग समामानेऽपि तस्मिन स्थानाम्पदान प्रेक्षाधनान, प्रनि विधिच्य तत्तदंशष्यवस्थापनप्रत्यलगत्तनयमधीचीनप्रमाणव्यापार सफल पति ज्ञानम्तः मूरिप्रवरास्तसदभिमतककांशव्यवस्था नप्रत्यलतलग्नयसमाश्रयेण केवलोपयोगस्वरूपावमर्षप्रत्याविधिकस्वाभिप्रायोट्टः अनतः प्रमाणसाहाय्यमेधाचरितवन्त इति तेषां सर्वेषां फेवलव्यवस्था सु. व्यवस्थेवेन्यादर्तव्यैष धीधन रित्यभिप्रायेण प्राधां पाषामित्वादिषधकदम्बकं निर्ममुनि विन्धुपकरणे न्यायाचार्यन्यायविशारदोपपदा महोपाध्यायाः श्रीमती यशोविजयगणयः,
पाचां वाचां विमुख विपोन्मेषसमेक्षिकार्या, येऽरण्यानीभयमधिगता नव्यमार्गानभिज्ञाः ॥ तेपामेषा समयवणिजां संमतिग्रन्थगाथा, विधासाय स्वनयविमणिपाज्यवाणिज्यवीथी ॥१॥ मेदग्राहिव्यवहनिनयं संश्रितो मल्लवादी । पूज्याः मायः करणफलयोः सीम्नि शुद्धर्जुमूत्रम् ॥ भेदोच्छेदोन्मुखमधिगतः संग्रई सिद्धसेनस्तस्मादेते न खलु विषमाः मरिपक्षालयोऽपि ॥२॥