________________
२६) ॥ श्रीलोकनकाशे तृतीयः सर्गः ॥ [सा० २११) (१३) ॥९८५।। कृत्वोत्कर्षाच्छिवं यायात्, सम्यक्त्वमथवा त्यजेत् । सातिरेका नरभवः, षट्षष्टिर्वार्द्धयस्तदा ॥९८६॥ यदाहुः-“दो वारे विजयाइसु गयस्स तिन्नऽचुए अहव ताई। अइरेगं नरभ वियं, नाणाजीवाण सव्वद्धं ॥ ९८७ ॥ (छो वारौ विजयादिषु गतस्य त्रीनच्युते अथवा तानि। अतिरेकं नरभविकं नाना जीवानां सर्वाद्धा)[सा०२११] अथोत्कृष्टावधिज्ञानस्थितिरेषेत्र वर्णिता । जधन्या चैकसमय, सा त्वेवं परिभाव्यते ॥९८८॥ यदा विभङ्गकज्ञानी, सम्यक्त्वं प्रतिपद्यते । तदा विभङ्गसमये, तस्मिन्यायविशारद न्यायाचार्य महोपाध्याय श्रीयशोविजयजीगणी महाराजे केवलज्ञान केवलदर्शनोपयोगसंबन्धमा प्रणे पूज्यआचार्यभगवन्तोना विचारोनो नयविधारथी समन्वय करनारा श्रीज्ञानबिन्दुप्रकरणनी प्रशस्तिमा जे श्लोको आप्पा छे तेनो भाव जाणवो कठिन होवाची संस्कृतज्ञजीवोना लाभार्थ ते श्लोकोनी संस्कृत व्याख्या आ नीचे दर्शावाय के.
-
-*
वीरं मणम्य सर्वज्ञ, नेमिसरि गुरुत्तमम् । स्तुत्वा सरस्वती देवी, भव्यजाध्यतमोपहाम ॥ १ ॥ त्रयाणां सरिवर्याणां, केवलस्य परीक्षणम् । ऐकमत्यमुपाध्यायै–त्रिभिः पद्यैः प्रदर्शितम् ॥ २ ॥ पद्यानि तानि तात्पर्या-विर्भावपुरस्सरम् ।
विवणोमि यथामज्ञ, समन्वयविदा मुदे ॥ ३॥ मन्बेके भाचार्या भिन्नोपयोगस्वभाव केवलज्ञानं केवलदर्शनच समसमय प्रतिपन्नाः १, युगपदुपयोगस्यममभ्युपगच्छन्तभापरे आषार्पाः प्रथमक्षणे केवलशानं द्वितीयसमये केवल दर्शनमित्येवं भिन्नलमयमेव सयुभयमुररोकृतवन्तः २, नव्याः पुनः एकमेव केवलं विशेषविषयकरवाज्यानमिति सामान्याषिषयकत्वाच पर्शममिति घाख्यायते इत्युपगच्छन्ति ।, सर्वेऽन्येते "कवलोणं भंते !