________________
(४३०) ॥ ज्ञानहारे ज्ञानानां सहभावकेरलिन उपयोगविचारच ॥ (द्वार उवओगा ॥१:७५॥"(ज्ञाने दर्शने च इतः एकतरस्मिन् उपयुक्ताः सर्वस्य केवलिनोऽपि युगपत् द्वौ न स्त उपयोगौ।)(सा० २१०) इदं सैद्धान्तिकमतं, तार्किकाः केचनोचिरे । स्यातामेवोपयोगी द्वारेकस्मिन् समयेऽर्हतः॥१७माजन्यथा नारीण इन, सादावारकता मिथः । एकैकस्योपयोगस्यान्योपयोगोदयद्रहः ॥ ९७७ ।। यच्चैतयोः साद्यनन्ता, स्थितिरुक्तोपयोगयोः । व्यर्था स्यात्साऽप्यनुदयादेकैकसमयान्तरे ।। ९७८ ॥ अन्ये च केचन प्राहुर्तानदर्शनयोरिह । नास्ति केवलिनो भेदो, निःशेषावरणक्षयात् ।। ९७९ ॥ ज्ञानकदेशः सामान्यमात्रज्ञानं हि दर्शनम् । तत्कथं देशतो ज्ञान, संभवेत्सर्ववेदिनः ? ॥९.८०॥ इत्यादि ।उक्तं च ॥ " केई भणंति जुगवं, जाणइ पासइ य केवली नियमा । अन्न एर्गतरियं, इच्छन्ति सुओवएसेणं ॥१॥ अन्ने न चैव वीसुं, दसणमिच्छति जिणवरिंदस्स । जं चिय केवलनाणं, तं चिय से दसणं बिंति ॥ ९८१ ॥ " ( केचिद् भणन्ति युगपत् जानाति पश्यति च केवली नियमात् । अन्ये एकान्तरितं इच्छन्ति श्रुतोपदेशेन । अन्ये न चैव विष्वग् दर्शनमिच्छन्ति जिनवरेन्द्रस्य । यदेव केवलज्ञानं तदेव तस्य दर्शनं ब्रुवन्ति। ) (सा० २११) अत्र च भृयान् युक्तिसंदर्भोऽस्ति, स तु नन्दीवृत्तिसम्मत्यादिभ्योऽवसेयः। अथ प्रकृतं ॥ विनैताभ्यां परः कश्चिन्नोपयोगोऽर्हतां मतः । ततः कथं भवत्तेषां, मत्यादिज्ञानसंभवः॥२.८२।। इत्यादि प्रायोऽर्थतस्तत्वार्थभाष्यवृत्तिगतं॥ इति ज्ञानानां सहभावविचारः ।
॥पांचे ज्ञानना महभावमां चे मती दंग्वा ॥ ____ अर्थ-केटलाएकआचार्य को ले के जेम सूर्य उदय पाम्ये छते चंद्र नक्षत्र अमे दीवा वगेरेनां सपळा तेज नाश पामतां नथी. ॥ १६६ ॥ परन्तु प्रकाश
।