________________
२६९) ॥ श्रीलोकप्रकाशे तृतीयः सर्गः (सा० २०९) (४२०) छे, अने अभिलाष ते प्रार्थना छे. अने ते ( प्रार्थना ) " जो हुँ आ पागं तो ठीक थाय " इत्यादि ( अंतरंग) अक्षरोबडे व्याप्त ज छे, माटे ते एकेन्द्रियोने पण कोइफ अस्पष्ट अक्षरबोध अवश्य मानवो जोइए, '' तथा मतिज्ञान अने श्रुतज्ञानरूप वे शान एक साथे होय छे, अने नेमां अवधिज्ञान सहित करतां अथवा मनः पर्यवज्ञान सहित करतां त्रण ज्ञान एक साथे होय छे ॥ ९६३ ॥ नथा छद्मस्थ मुनिने चारे । छानस्थिक) ज्ञान पण एक साथे होय छे, अने पांचे ज्ञानना सहचारीपणामां तो वे मत छे ते कवाय छे. ॥ ०.६४ ॥
केचिदचुन नश्यन्ति, यथाऽभ्युदिते सति । महांसि चन्द्रनक्षत्रदीपादीन्यखिलान्यपि ॥ ९६५ ।। भवन्त्यकिश्चित्कराणि, किंतु प्रकाशनं प्रति । छाद्मस्थिकानि ज्ञानानि, प्रोद्भुते केवले तथा ॥ ९६६ ॥ ततो न केवलेनैषां, सहभावो विरुध्यते । अव्यापारानिष्फलानामप्यक्षाणामिवाहति ॥ ९६७ ॥ अन्ये चा[वा]हुन सन्त्येव, केवलज्ञानशालिनि । छानस्थिकानि ज्ञानानि, युक्तिस्तत्राभिधीयते ।। ९६८ ॥ अपायसदद्रव्याभावान्मतिज्ञानं न संभवेत् । न श्रुतज्ञानमपि यत्तन्मतिज्ञानपूर्वकम् ॥ ९६९ ॥ रूपिद्रव्यैकविषये, न तृतीयतुरीयके । लोकालोकविषयकज्ञानस्य सर्ववेदिनः ॥९७० ॥ क्षयोपशमजान्यन्यान्यन्त्यं च क्षायिकं मतम् । सहभावस्तदेतेषां, पञ्चानामेति नौचितीम् ॥ ९७१ ॥ कटे सत्युपकल्प्यन्ते, जालकान्यन्तराऽन्तरा । मूलतः कटनाशे तु, तेषां व्यवहृतिः कुतः ? ।।९७२॥ किंच ॥ ज्ञानदर्शनयोरेवोपयोगी स्तो यथाक्रमम् । अशेषपर्यायव्यबोधिनोः सर्ववेदिनः ॥ ९७३ ॥ एकस्मिन् समये ज्ञान, दर्शनं चापरक्षणे । सर्वज्ञस्योपयोगी हौं, समयान्तरितो सदा ॥९७४॥ तथाहुः ॥ " नामि देसणंमि य, एत्तो पकतरयमि उवउत्ता । सव्वस्स कवलिरसवि, जुगवं दो नत्थि