________________
२६)
॥ श्रीलोकप्रकाशे तृतीयः सर्गः (सा० २०८ )
(४२७)
म्यक् बोधरूप व्यापार नहि होवाथी ने सर्व प्रमाणो अप्रमाण गणाय. ॥९५९॥ इति प्रमाण विचारः ॥
3
<
पञ्चानामप्यथैतेषां सहभावो विचार्यते । एकं द्वे त्रीणि चत्वारि, स्युः सहैकत्र देहिनः (नि) ।। ९६० ॥ तथा हि - प्राप्तं निसर्गसम्यक्त्वं येन स्यात्तस्य केवलम् । मतिज्ञानमनवाप्तश्रुतस्यापि शरीरिणः । ९६१ || अत एव मतिर्यस्य ( त्र ), श्रुतं तत्र न निश्चि तम् । श्रुतं यत्र मतिज्ञानं तत्र निश्चितमेव हि ।। ९६२ ।। अयं तत्त्वार्थवृत्त्याद्यभिप्रायः । नन्दीसूत्रादौ तु ॥ जत्थ मइनाणं तत्थ सुअनाणं, जत्थ सुअनाणं तत्थ मइनाणं' (यत्र मतिज्ञानं तत्र श्रुतज्ञानं यत्र श्रुतज्ञानं तत्र मतिज्ञानं ) इत्युक्तं [सा० २०७] अत एवैकेन्द्रियाणामपि श्रुतज्ञानं स्वीकृतं श्रुते, यथा“जह सुहुमं भविंदियनाणं दविदियावरोहेऽवि । दबसुआ - भावंमिवि भावसु पत्थिवाईणं ॥ १ ॥ (यथा सूक्ष्मं भावेन्द्रियज्ञानं द्रव्येन्द्रियावरोधेऽपि । द्रव्यश्रुताभावेऽपि भावश्रुतं पार्थिवादीनाम् || १ || ) ( सा० २०८ ) भावेन्द्रियो - पयोगश्च बकुलादिवदेकेन्द्रियाणां सर्वेषां भाव्यः ॥ तथा
१ उपर का प्रमाणे जैनदर्शनमां प्रत्यश्न अने परोक्ष र वे प्रमाण छ अथवा अपेक्षाभेदयो अक्ष शब्द मन इद्रिय अथवा जीव अर्थमां रुद्र होयाथी त्रिशुद्ध नयना अभिप्राये प्रत्यक्ष एकज प्रमाण ले. पण तेना साम्रग्ण अने अनावरण एम बे भेदी थाय सावरण (छद्मस्थ) जीवोने मननो अभिमुखताथी. इन्द्रियनी अभिमुखताथी अने आत्मानी अभिमुखताथी एम ऋण प्रकारे साम्रग्ण प्रत्यक्ष छे । आत्मानी अभिमुखताये स्वमां थता भय हम रोग गमन राज्यलाभ विगेरे ( मननी अभिमुखतायें स्मरण, प्रत्यभिज्ञान वितर्क. विपर्ययनिर्धारण विगेरे ३ इन्द्रियांनी अभिमुखतायी चक्षु विगेरेथी धनुं रूपादिज्ञान होय, अने निराधरण सर्वज्ञ भगवन्तोने केवल आत्मानी अभिमुखताश्री घं अ भ्यात्म) निरावरण प्रत्यक्ष छे, जे माटे कहा . के. "अभिमाशां भाज्यमस्यान्म तु स्वयं शाम | एकं प्रमाणमक्याक्यं नल्लक्षणैक्यतः ||१|| प्रमाणद्वात्रिंशिका,
,
"