________________
=
(४२४ ) || ज्ञानद्वारे ज्ञानानां प्रमाणान्तर्गतता - प्रमाणभेदादिविचारः ॥ ( हार ||९५०॥ प्रक्षीणसप्तकानां चापायांश एव केवलः । प्रमाणमप्रमाणं वावग्रहाथा अनिर्णयात् ।। ९५१ ।। अयं च तत्त्वार्थवृत्त्या यभि प्रायः ॥ (सा० २०४) रत्नाकरावतारिकादौ च मतिज्ञानस्य तद्भेदानां च सत्यमाणत्वमुक्तं तथा व तद्ग्रन्थः - "अवग्रहवेहा चावायश्च धारणा च ताभिर्भेदोविशेषस्तस्मात्प्रत्येकमिन्द्रियानिन्द्रियनिबन्धनं प्रत्यक्षं चतुर्भेदमिति" । (सा०२०५ ) श्रुतज्ञानेऽप्यपायांशः, प्रमाणमनया दिशा । निमित्तापेक्षणादेते, परोक्षे इति कीर्तिते ॥ ९५२ ॥ परोक्षं ह्यनलज्ञानं, धूमज्ञाननिमित्तकम् । लोके तद्वदिमे ज्ञेये, इन्द्रि यादिनिमित्तके ॥ ९५३ ॥ इदं च निश्चयनयापेक्षया व्यपदिश्यते । प्रत्यक्षव्यपदेशोऽपि व्यवहारान्मतोऽनयोः ॥ ९५४ ॥ तथोक्तं नन्द्यां - "तं समासओ दुविहं पण्णत्तं नं० - इंदियपच्चक्खं च नोइंदियपञ्चक्खं च इत्यादि ” ( तत्समासतो द्विविधं प्रज्ञसम् । तद्यथा इन्द्रियप्रत्यक्षं च नोइंद्रियप्रत्यक्षं च । ) (सा०२०६ ) ननु च - प्रत्यक्षमनुमानं चागमश्चेति त्रयं विदुः । प्रमाणं काfपला आक्षपादास्तत्सोपमानकम् ।। ९५५ ॥ मोमांसकाः पड
पत्त्यभावाभ्यां सहोचिरे । द्वे त्रीणि वा काणभुजो, हे बौद्ध आदितो विदुः ॥ ९५६ ॥ एकं च लोकायतिकाः, प्रमाणानीत्यनेकधा । परैरुक्तानि किं तानि, प्रमाणान्यथवाऽन्यथा ! ॥ ९५७ ॥ अत्रोच्यते - एतान्यायज्ञानयुग्मेऽन्तर्भूतान्यखिलान्यपि । इन्द्रियार्थसन्निकर्षनिमिनकतया किल ॥ ९५८ ॥ अप्रमाणानि वा मूनि मिथ्यादर्शनयोगतः । असद्बोधव्यापृतेश्वो न्मत्तवाक्यप्रयोगवत् ॥ ९५९ ॥
पांच ज्ञानमा प्रमाणप्रासि श्री जिनेश्वरोप जे आ पांच प्रकारने
得