________________
२६)
॥ श्रीलोकप्रकाशे तृतीयः सर्गः (सा० २०५)
(४२.३)
विगेरे एकदा करनार ) तापस विशेष शिवराजर्षि नामनो तापस विभङ्गज्ञानयी सातवीप अने सात समुद्र देखना लाग्यो || ९४१ ।। पण जगद्गुरु श्री arrer कडेला असंख्य द्वीप समुद्रो सांभळी संदेहवाळी धयो छतो वीरनी पासे चारित्र अङ्गीकार करी मोक्षे गयो ।। ९४२ ॥
इदं पञ्चविधं ज्ञानं, जिनेर्यत्परिकीर्तितम् । तद् द्वे प्रमाणे भवतः, प्रत्यक्षं च परोक्षकम् ॥ २४३ ॥ स्वस्य ज्ञानस्वरूपस्य, घटादेर्यत्परस्य च । निश्चायकं ज्ञानसिंह, तत्प्रमाणभिति स्मृतम् ॥ ९४४॥ यदाहुः- “स्वपरव्यवसायि ज्ञानं प्रमाणम्" इति । [ सा० २०२] तत्रेन्द्रियानपेक्षं यज्जीवस्यैवोपजायते । तत्प्रत्यक्षं प्रमाणं स्यादन्त्यज्ञानत्रयात्मकम् ॥ ९४५ ॥ इन्द्रियैर्हेतुभिर्ज्ञानं, यदात्मन्युपजायते । तत्परोक्षमिति ज्ञेयमाद्यज्ञानद्वयात्मकम् ॥ ९४६ ॥ • प्रत्यक्षे च परोक्षे चापायांशो निश्चयात्मकः । यः स एवात्र साकारः, प्रमाणव्यपदेशभाक् ॥ ९४७।। यथाभिहितम् - "साकारः प्रत्ययः सर्वो, विमुक्तः संशयादिना । साकारार्थपरिच्छेदात्प्रमाणं तन्मनीषिणाम् ।। ९४८ ।। " [ सा०२०३ ] सामान्यैकगोचरस्य दर्शनस्यात एव च । न प्रामाण्यं संशयादेरप्येवं न प्रमाणता ॥ १४९ ॥ अत एव मतिज्ञाने, सम्यक्त्वदलिकान्वितः । योऽपायांशः स प्रमाणं स्यात्पॉनलिकसदृशाम्
"
३ शिवराजर्षि तापसनुं वृत्तान्त श्रीभगवतीजीना अगोआरमा शतकना नवमा उद्देशामां विस्तारथी वर्णव् हे त्यांयी जोड़ ले, आ शिवराजर्षि हस्तिनापुर नगरनो शिव नामे राजा हतो तेने धारणी राणी तथा शिवमद्रकुमार पुत्र तो छेवने वैराग्य भावथी छटने पारणे छट करबो तेवी तपस्यानी अभि की दिशाप्रोक्षकतापस थया छे, अज्ञानतपना प्रभावधी विभङ्गज्ञान प्राप्त करें से सातशीप सात समुद्र छे, त्यास्वाद द्वीपसमुद्री व्यवच्छेद पाम्या
तेम देखे छे, महावीर परमात्मा त्यां समयसरे छे, छेटे तमनो उपदेश सांभळी सत्यज्ञान पामी दीक्षा लड मोक्ष पचार्या छे,