________________
-
-
-
,
(४२०) _ ॥ ज्ञानद्वारं मनःपर्यायविपयविचारनिरूपणम् ॥ __ द्वार] तीयद्वीपसमुद्रेष्वर्धतृतीयाङ्गुलहीनेषु संज्ञिमनांसि जुमतिर्जानाति, विपुलमतिरर्धतृतीयैरगुलैरभ्यधिकेविति चार्थतः श्रीज्ञानसागरसूरिकृतावश्यकावचूर्णी ।। " (सा. २०१) ऋजुधीः कालतः पल्यासंख्यभागं जघन्यतः । अतीतानागतं जानात्युत्कर्षादपि तन्मितम् ॥ ९३० ॥ तावत्कालभूतभाविमनः पर्यायवोधतः । तावन्तमेव विपुलधीस्तु पश्यति निर्मलम् ।। ९३१॥ सर्वभावानन्तभागवर्तिनोऽनन्तपयवान् । जुधीर्भावतो वेत्ति, विपुलस्तांश्च निर्मलान् ॥९३२॥ इति मनःपर्यायविषयः॥ ___ अर्थ-मनःपर्यवज्ञानको विषय-उपयोगराळो एवो ऋजुमति मनःपर्यवज्ञानी मुनि मनुष्यक्षेत्रमा रहेला संक्षिपर्याप्तजीवोए मनपणे अङ्गीकार करेला (परिणमाचेला, अनन्त स्कन्धोने देखे ॥ ९२३ ॥ मनोज्ञानना क्षयोपशमनी अनि पटुता (तीक्ष्णता) होवाथी मनोज्ञानी विशेषधर्मयुक्त ज घटादि वस्तुने जाणे छे ॥९२४॥ तथा विपुलमनि ज्ञानी तेज अनन्त स्कन्धोने द्रव्यना पर्यायनी अपेक्षाए अधिक अने वधु स्पष्ट जाणे छे. ॥ ५२५ ॥ बजे प्रफारना मनःपर्यवज्ञाननो प विषय द्रव्ययी कयो, अने हवे सरळ बुद्धिवाळो हुँ ते मनःपर्यवज्ञाननो क्षेत्रयी विषय कई छ. ॥९२६॥ तिर्यग्लोकना मध्यभागथी रत्नप्रभा पृथ्वीमा नीचे १००० योजन मुधी ते बाजुमति मनोज्ञानी संज्ञिजीवोना मनोभाव जाणे २. ॥ ९२७ ॥ अने ज्योतिष् चक्रना उपरना तोया सुधी ने ऊर्ध्व देखे छे. अने अढी दीप अने ये समुद्र सुधी तिच्छ क्षेत्र देखे छे ॥ ९२८॥ ए कहे त्रणे प्रकारचं क्षेत्र विपुलमनि मनोज्ञानी निर्मळपणे अने रहोलाइ- लम्बाइ-अने जाढाइ ए त्रणे प्रकारे २॥ अङ्गुल अधिक क्षेत्र देखे छ. ।।२२। ए भगवतिनी पृत्ति-रायपसेणिनी वृत्ति-मन्दीसूत्र-नन्दीनीमलयगिरिवृत्ति-विशेषा० वृत्ति-अने कर्मअन्यत्तिनो अभिप्राय कायो, प्रवचनसारोद्धारवृत्ति अने उयवाइजीनी वृत्तिमा ए प्रमाणे लख्यु छ के-" सामान्य एटले घटादि पदार्थ मात्र चितवन परिणतिने ग्रहण करनार ( जाणनार ), कइक अविशुद्ध, अने २|| अंगुल हीन मनुष्पक्षेत्रना विषयवालं बान ते मजुमति लब्धि, अने संपूर्ण मनुष्यक्षेत्रना विषयवाळ शान ते विपुलमति लन्धि तथा श्रीज्ञानसागरमरिकृत आवश्य