________________
२६k) ॥ श्रीलोकमकाशे तृतीयः सर्गः (सा० २००) (४१९)
स्कन्धाननन्तानृजुधीरुपयुक्तो हि पश्यति । नृक्षेत्रे संज्ञिपर्याप्तर्मनस्त्वेनोररीकृतान् ॥ ९२३ ॥ मनोज्ञानस्य नितरां, क्षयोपशमपाटवात् । विशेषयुक्तमेवासी, वेत्ति वस्तु घटादिकम् ॥ १.२४ ॥ स्कन्धान जानाति विपुलधीश्च तानेर साधिकान् । अपेक्ष्य द्रव्यपर्यायान्, तथा स्पष्टतरानपि ॥ ९२५ ।। द्विधा मनःपर्यवस्य, द्रव्यतो विषयो ह्ययम् । विषयं क्षेत्रतोऽथास्य, ब्रवीमि ऋजुधीरिह ॥ ९२६ ॥ अधस्तिर्यग्लोकमध्याद्वेत्ति रत्नप्रभाक्षितौ । अजुधीर्योजनसहस्त्रान्तं संज्ञिमनांस्यसौ ॥ ९२७ ॥ ज्योतिश्चक्रोपरितलं, यावर्षं स वीक्षते । तिर्यक्षेत्रं द्विपाथोधिसार्धद्वीपद्वयात्मकम् ।।९२८। उक्त क्षेत्र विपुलधीनिर्मलं वीक्षतेत्रिधा (तथा)। विष्कम्भायामबाहल्यैः, सार्द्धद्वयङ्गुलसाधिकम् ॥९२९॥ "अयं भगवतीसूत्रवृत्ति-राजप्रश्नीयवृत्ति-नन्दीसूत्र-नन्दीमलयगिरीयवृत्ति-विशेषावश्यकत्तिकर्मग्रन्थवृत्त्याद्यभिप्रायः ।”(सा. १९४-१९९) सामान्य घटादिवस्तुमात्रचिन्तनपरिणामग्राहि किञ्चिदविशुद्धतरमर्ध-- तृतीयाङ्गुलहीनमनुष्यक्षेत्रविषयं ज्ञान ऋजुमतिलब्धिः, संपूर्णमनुष्यक्षेत्रविषयं विपुलमतिलब्धिरिति तु प्रवचनसा रोद्धारवृत्त्यौपपातिकवृत्त्योर्लिखितं ॥ ( सा० २०० ) "अर्धतमाटे समीपतिन्य मभ्यग्धरूप लक्षणाबडे गङ्गानीर (कांटा)मां घोष छे तेत्री अर्थ करधों पहे छ, पटले गङ्गापदनी गङ्गातीरमां लक्षणा करबी पडे है, तेम अहीं पण क्षेत्र अने काळपटना पाच्य अरूपि आकाश प्रदेशो नया आषलि. काविरूपकालमां रूपित्रव्यने विषय करनार होवाथी अयधिज्ञानना विषयपणाना वाध छ, तेथी तत्स्थत्वरूप सम्यग् करी तदसियो ज क्षेत्रकाळपदोथी लंबा, लक्षणा १ माइस्था, २ अजहरस्वार्धा, ३ निरुदा, ४ आधुनिको एम चार प्रकारनी है, तेमां अहीं निरुदालक्षणा जाणवी आ मगन्धी विशेष वर्णन स्यायग्रन्योथी जाणवु.